A 213-22 Vaidyajīvana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 213/22
Title: Vaidyajīvana
Dimensions: 33 x 13 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/734
Remarks:


Reel No. A 213-22 Inventory No. 84100

Title Vaidyajīvana

Remarks with comments

Author Loliṃvarāja

Subject Āyurveda

Language Sanskrit

Text Features Explanation on symptom and treatment of vātajvara, pittajvara, kaphajvara etc.

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 13.0 x 33.0 cm

Folios 4

Lines per Folio 20

Foliation figures on upper left-hand and lower right-hand margin of the verso; Marginal Title: Vai. Sa. Ṭī.

Place of Deposit NAK

Accession No. 4/734

Manuscript Features

Excerpts

Beginning

[ṭīkā]

śrīgaṇeśāya namaḥ ||

natvā śivasya caraṇau tātaṃ koṇetisaṃjñitam ||

vaidyajīvanakāvyasya dīpakāṃ pratanomy aham ||

graṃthakṛtc śiṣṭācāraparipālanāya graṃthādau maṃgalam ācarati ||

prakṛtīti ||

tat kim api anirvācyaṃ dhāma tejo nirākārarūpaṃ vaḥ yuṣmākaṃ maṃgalaṃ diśatu || maṃgalaṃ śreyasi śrute iti viśvaḥ || (fol.1v1-2)

[mūla]

prakṛti subhagagātraṃ prītipātraṃ ramāyā

diśatu kim api dhāmaḥ śyāmalaṃ maṃgalaṃ vaḥ ||

aruṇakamalalīlāṃ yasya pādau dadhāte

praṇataharajaṭālī || gāṃgariṃgattaraṃgaiḥ || 1 ||(fol.1v9-10)

End

[mūla]

graṃthī prajāmarapuraḥ kṛmiśatrubhārgīr

bhṛgī tṛkaṭuṃnalakaṭuphalapauṣkarāṇām ||

rāṣṇābhayā(!) bṛhatikādvayadībyabhṛṭtakasīkarāta

kirātaka vaco ca vikāmṛtānāṃ || 46 || (fol.4v15)

[ṭīkā]

śamayatīti || mātuluṃgasya kesaraṃ aruci tṛṣṇāṃ śamayati |śāṃtiṃ nayati | āśu śīghraṃ | athavā | carako dāḍima carvaṇaṃ rucikāri rucikartteti sūcayāmāṃsa(!) kathayāmāsa | kathaṃbhūtaṃ salavaṇaghṛtam | ubhayor viśeṣaṇam idaṃ | śeṣaṃ spaṣṭam || 46 || (fol.4v19-20)

Microfilm Details

Reel No. A 213/22

Date of Filming 19-12-1971

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 10-10-2003

Bibliography