A 22-7 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 22/7
Title: Rāmāyaṇa
Dimensions: 31 x 4.5 cm x 90 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 1/1151
Remarks:

Reel No. A 22-7

Title Rāmāyaṇa

Remarks: Bālakāṇḍa

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete, slightly damaged

Size 31.0 x 4.5 cm

Binding Hole 1, left from the centre

Folios 97

Lines per Folio 5

Foliation figures in the left margin of the verso side

Place of Deposite NAK

Accession No. 1-1151

Manuscript Features

Missing folios: 1-26, 30-36, 38-56, 79-81. The left part of folios 27, 28, 29 and 37 is broken away.

There is one extra folio, placed at the beginning. It is unnumbered, written on palm-leaf in Newari script and contains text from the 21th sarga of the 6th kāṇḍa of the Rāmāyaṇa. It begins:

❖ pitāmahasutaś cātra jāmbavānn(!) iti viśrutaḥ |
sahasrāṃśusutaḥ śrīmān sugrīva vānareśvaraḥ ||

Excerpts

Beginning

°ṣu ca |

cikīrṣitaṃ kva cid rājño mitrodāsīnavidviṣāṃ |
dharmmācāravive+++++ samadarśinaḥ |
koṣasaṃ++++++++++///
prāptadoṣe dharmmato daṇḍapātinaḥ |
adrohitāraś ca dharmmeṇa śakror apy akṛtāgasaḥ
ajñātajñānavijñanāḥ pi‥pe ///
°tāraś ca varṇṇānāṃ nityam āśrayavāsināṃ |
koṣasaṃgrahaṇe yuktā brahmasvasyāvihiṃsakāḥ |
sutīkṣṇadaṇḍavettāraḥ parātmabala+++/// (fol. 27r1-3)


Sub-colophons

ity ārṣe ādikāṇḍe amātyavarṇṇanaṃ || || (fol. 27v4) (exp. 018)

iti rāmāyaṇe bāṣpaśṛṅgopākhyānaṃ || (fol. 29v4)

ādikāṇḍe aśvamedhārambhaḥ || || (fol. 37v3) (exp. 021)

ādikāṇḍe vasiṣṭhavacanan nāma || || (fol. 59v1) (exp. 024)

ity ārṣe rāmāyaṇe ādikāṇḍe vidyāpradānan nāma sarggaḥ || || (fol. 60v3-4) (exp. 025)

ity ārṣe rāmāyaṇe ādikāṇḍe kāmāśramanivāsaḥ || || (fol. 62r1) (exp. 026)

ity ārṣe rāmāyaṇe ādikāṇḍe tāḍakāvanapraveśaḥ || || (fol. 63v4)

bāḍa(!)carite tāḍakotpattikathanaṃ || || (fol. 64v5)

ādikāṇḍe tādakavadhaḥ || || (fol. 66r4)

ādikāṇḍe astragrāmapradānan nāma || || (fol. 67v4-5)

ity ārṣe rāmāyaṇe ādikāṇḍe jambhakapradānan nāma sarggaḥ || || (fol. 69r1)

ādikāṇḍe siddhāśramanivāsaḥ || || (fol. 70r5)

ādikāṇḍe viśvāmitrayajño nāma || || (fol. 71v4-5)

ādikāṇḍe śonatīranivāsaḥ || || (fol. 73r4)

ity ārṣe rāmāyaṇe ādikāṇḍe brahmadaṇḍavivāho nāma sarggaḥ || || (fol. 76r4)

ity ārṣe rāmāyaṇe ādikāṇḍe viśvāmitravaṃśānukīrttanan nāma sarggaḥ || || (fol. 77v1)

ity ārṣe śrīrāmāyaṇe viśvāmitrakathane gaṅgotpattir nnāma sarggaḥ || || (fol. 78v5)

ity ārṣe rāmāyaṇe ādikāṇḍe kumārotpattiḥ || || (fol. 82v1-2)

ity ārṣe rāmāyaṇe ādikāṇḍe sagaraputrajanma || || (fol. 83v5)

ity ārṣe rāmāyaṇe ādikāṇḍe pṛthivīdravanan nāma sarggaḥ || || (fol. 85v2)

ity ārṣe rāmāyaṇe ādikāṇḍe bālacarite kapiladahanan nāma sarggaḥ || || (fol. 87r2)

ity ārṣe rāmāyaṇe ādikāṇḍe sagarayajñasamāptiḥ || ○○ || (fol. 88v2-3)

rāmāyaṇe ādikāṇḍe bhagīrathavarapradānan nāma sarggaḥ || || (fol. 90r4-5)

ity ārṣe rāmāyaṇe ādikāṇḍe gaṅgāvataraṇan nāma sarggaḥ || || (fol. 093v4)

ity ārṣe rāmāyaṇe aditotpattir(!) dditiputranirākaraṇaṃ || || (fol. 95v5)

ity ārṣe rāmāyaṇe ādikāṇḍe ditigarbbhabhedaḥ || || (fol. 97r4)

ity ārṣe rāmāyaṇe ādikāṇḍe pramatisamāgamo nāma sarggaḥ || || (fol. 98v3-4)

ity ārṣe rāmāyaṇe ādikāṇḍe śakrākalyābhiśāpaḥ || || (fol. 101r1)

ity ārṣe rāmāyaṇe ādikāṇḍe 'halyādarśanan nāma sarggaḥ || || (fol. 102r4)

ity ārṣe rāmāyaṇe ādikāṇḍe janakadarśanan nāma sarggaḥ || || (fol. 103v3-4)

ity ārṣe rāmāyaṇe ādikāṇḍe śatānandavākyaṃ || || (fol. 105r5)

ity ārṣe rāmāyaṇe ādikāṇḍe viśvāmitranimantraṇaṃ || || (fol. 106v5)

+++ rāmāyaṇe ādikāṇḍe vasiṣṭhaviśvāmitrasa⁅mvā⁆daḥ || || (fol. 108r4-5)

ity ārṣe rāmāyaṇe ādikāṇḍe dhenuharaṇan nāma sarggaḥ || || (fol. 109v4)

ity ārṣe rāmāyaṇe ādikāṇḍe vasiṣṭhāśramadāhaḥ || || (fol. 111v2)

ity ārṣe rāmāyaṇe ādikāṇḍe viśvāmitrapratijñā || || (fol. 112v5)

ity ārṣe rāmāyaṇe ādikāṇḍe śatānandavākye triśaṅkuprakhyānaṃ || || (fol. 114r4-5)

ity ārṣe rāmāyaṇe ādikāṇḍe śatānandavākyatriṃ(?)śaṅkuvākyan nāma sarggaḥ || ○ || (fol. 115v4-5)

ity ārṣe rāmāyaṇe ādikāṇḍe vasiṣṭhaputraśāpaḥ || || (fol. 117r2-3)

ity ārṣe rāmāyaṇe ādikāṇḍe triśaṅkusvarggārohaṇe || || (fol. 118v5-119r1)

ity ārṣe rāmāyaṇe ādikāṇḍe śunaḥseka(!)vikrayaḥ || || (fol. 120r4)

ity ārṣe rāmāyaṇe ādikāṇḍe amvarīṣa(?)yajñaḥ || || (fol. 121v5-122r1)

ity ārṣe rāmāyaṇe śatānandavākye menakānirvvāsaḥ || (fol. 123v3)

ity ārṣe rāmāyaṇe ādikāṇḍe śatānandavākye rambhaśāpaḥ || || (fol. 125r1)

ity ārṣe rāmāyaṇe ādikāṇḍe vi⁅śvāmitravākyaprāptiḥ⁆ || || (fol. 126v1-2)

ity ārṣe rāmāyaṇe ādikāṇḍe janakavākyan nāma sarggaḥ || || (fol.128r1)

ity ārṣe rāmāyaṇe ādikāṇḍe dhanurbhaṅgaḥ || || (fol. 129v3)

ity ārṣe rāmāyaṇe ādikāṇḍe janakadūtavākyan nāma || || (fol. 130v4)

ity ārṣe rāmāyaṇe ādikāṇḍe janakadaśarathasamvādaḥ || || (fol. 132r4)

ity ārṣe rāmāyaṇe ādikāṇḍe kanyādhivaraṇan nāma sarggaḥ || || (fol. 134v2)

ity ārṣe rāmāyaṇe ādikāṇḍe janakakulakhyānaṃ || || (fol. 135v5)

ādikāṇḍe rāmāyaṇe godānan nāma sarggaḥ || || (fol. 137v2)

ity ārṣe rāmāyaṇe ādikāṇḍe daśarathaputravivāhaḥ || || (fol. 139r4)

ity ārṣe rāmāyaṇe ādikāṇḍe yamadagni(!)sutāgamaḥ || || (fol. 140v3-4)

ity ārṣe rāmāyaṇe ādikāṇḍe vālacarite jāmadagnyalokavadhaḥ || || (fol. 143v3-4)

ity ārṣe rāmāyaṇe ādikāṇḍe ayodhyāsaṃpraveśaḥ || || (fol. 144v4-5)

ādikāṇḍe bharatasya mātāmahagṛhapraveśan nāma sarggaḥ || || (fol. 147v3)

ity ārṣe rāmāyaṇe ādikāṇḍe bharatadūtāgamanaṃ || || (fol. 149r4)


End

savṛddhabālapaurās te tathā jānapadā janāḥ |
guṇānuraktā rāmasya rāmam icchanti bhūpatiṃ |
guṇakīrttyā narapate prajā rāmeṇa rañjitā |
dharmmajñena vadānyena vinītena mahātmanā |
kṛtī rāmo dhanurvvede divyāstraś caiva saṃyuge |
amoghāstro dūrapātī citrayodhī dṛḍhāyudhaḥ |
yaṃ yaṃ vrajati saṃgrāmaṃ rājan rāmas tavājñayā |
tatas tato vijityārīn vij⟪i⟫ayī vinivarttate |
jitvāpi cārisainyāni yadā yasmin nivarttate |
tadāpi paśyata tavo(?) bhūtvā naḥ pūjitarddhitaḥ |
pravāsāt punar āgatya kuñjareṇa rathena vā |
rājamargge pi dṛṣṭvā naḥ sthitvā pṛcchyaty(!) anāmayaṃ |
agnihotreṣu dāreṣu śiṣyapraiṣyajaneṣu ca |
sānukampaḥ sadā rāmaḥ pṛcchaty asmān anāmayaṃ |
abhyantare ca rājye ca paurajānapade tadā |
striyo vṛddhās taruṇyaś ca yāvān(?) rājan gṛhe gṛhe |
rāmasyaivābhiyācante yauvarājye bhiṣecanaṃ |
tāsān tān yācitaṃ rājaṃs tvatprasādāt prasiddhyatāṃ(!) |
rāmam indīvaraśyāmaṃ janānām anukampakaṃ |
paśyema yuvarājan tam abhiṣiktaṃ kadā nṛpa ||
sarājavarṣāmejam(?) āsevantaṃ guṇābhirāmaṃ naralokakāntaṃ |
rāmaṃ nṛdevārhalokanātham icchābhiṣektuṃ yuvarājam urvvyāṃ || (fol. 150v5-151v2)


Colophon

ity ārṣe rāmāyaṇe ādikāṇḍe paurajanapramode ādikāṇḍaḥ samāptaḥ || ❁ || (fol. 151v2)

Microfilm Details

Reel No. A 22/7

Exposures 119

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 31-01-2007