A 23-1 Ślokasārasaṅgraha

From ngmcp
(Redirected from A 23-1 Ślokasaṅgraha)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 23/1
Title: Ślokasaṅgraha
Dimensions: 27.5 x 5.5 cm x 66 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/175
Remarks: or Ślokasārasaṅgraha, A 1077/8-1078/1; RN?


Reel No. A 23-1

Inventory No. 67371

Title Ślokasārasaṅgraha

Remarks

Author

Subject Nīti / Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and damaged

Size 27.4 x 5.3 cm

Binding Hole one in centre

Folios 65

Lines per Folio 5–6

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 4-175

Edited MS No

Manuscript Features

The 35th folio is damaged.

Excerpts

Beginning

oṃ namaḥ śrīrāmacandrāya ||

yugam uṣṇaṃ yugaṃ śītam anuṣṇāśītalaṃ yugaṃ ||
yugam asparśam ity aṣṭau pāntu vo haramūrttayaḥ ||
manjīraṃ maṇikaṃkaṇaṃ mṛgamadaṃ kāśmīrajaṃ kajjālaṃ
dhammilaṃ navamaṇḍukañ ca vapuṣā vāmena vakṣoruhaṃ ||
nāgendraṃ karicarmma bhasmagaralaṃ gaṅgā jaṭāmaṇḍalaṃ |
krīḍānāṭakanāyako vijayate devo rddhanārīśvaraḥ ||
vyānamrā dayitānane mukulitā mātaṃgacarmāmbare
yotkampā bhujage nimeṣarahitā candre mṛtasyandini |
mīladbhrūḥ surasiṃdhudarśanavidhau mlānā kapālodare
pārvatyā navasaṃgame praṇayinī dṛṣṭiḥ śivāyāstu vaḥ || (fol. 1v1–4)


Sub-Colophons

śivavrajyā || || atha viṣṇoḥ || (fol. 2v3)

ity āśiṣaprakaraṇavrajyā (!) samāptaṃ (!) || (fol. 4r1)

iti nṛpasaṃdeśavaryyā (!) atha nītivrajyā || (fol. 7v1)

nītivrajyā samāptaṃ (!) athānyokti (!) || (fol. 11r6–16r4)

atha śṛṃgāraḥ || (fol. 58r3–61r4)

lagnaṃ || (fol. 61r4)

abhisāraḥ || (fol. 62v3)

atha vayaḥsaṃdhiḥ || (fol. 63r1)

prathamasamāgamaḥ || (fol. 63r5)

atha māninī || (fol. 64r1)

virahiṇī || (fol. 64v5)


End

gurujane nayanaṃ pidhehi nidre
tvaritam ihāstam upaihi padmabaṃdhau |
iti vadati manobhavābhibhūtā
ciravirahā gatavallabhā mṛgākṣī ||
gaṃtā videśaṃ pathikaḥ priyo me
tadvākyamātrā badhirasya yātrā |
tato dya maunaṃ kuru tāmracūḍa
tvāṃ svarṇacūḍākhyam ahaṃ karomi ||
yadi smarāmi tāṃ tanvīṃ jīvitāśā kuto mama |
atha vismṛtya gacchāmi jīvitavyam anena kiṃ ||
kiṃ gatena yadi sā na jivati
prāṇiti priyatamā tathāpi kiṃ
ityudīkṣya navameghamālikī (!)
na prayāti pathikaḥ svamaṃdiraṃ || (fol. 65v3–6)


Colophon

iti ślokasārasaṅgrahavrajyā samāptaṃ || (65v6)


(on an extra folio in the end:)

klībe dhairyyaṃ madyape tatvacintā |
sarppe kṣantiḥ strīṣu kāmopaśāntiḥ |
kāke śaucaṃ dyūtakāreṣu satyaṃ,
rājā mitraṃ kena dṛṣṭaṃ śrutaṃ vā ||
kauśeyaṃ kṛmijaṃ suvarṇṇam upalā dūrvvāpi goromataḥ
paṃkāt tāmarasaṃ śaśāṅkam udadher indivaraṃ gomayāt |
kāṣṭād agnir aheḥ phaṇād api maṇir gopittajā rocanā
prākāśyaṃ svaguṇodayena guṇino gacchanti kiṃ janmanā||    ||


Microfilm Details

Reel No. A 23/1

Date of Filming 21-02-86

Exposures 67

Used Copy Kathmandu

Type of Film positive

Remarks = A 1078/1; first 15 exposures of this MS are also found in reel A 1077/8.

Catalogued by DA

Date 16-01-2003