A 230-12 Ugracaṇḍāsahasrākṣarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 230/12
Title: Ugracaṇḍāsahasrākṣarī
Dimensions: 23 x 7 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 3/97
Remarks:


Reel No. A 230-12 Inventory No. 79609

Title Ugracaṇḍāsahasrākṣarī

Remarks ascribed to Umāyāmala

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.0 x 7.0 cm

Folios 6

Lines per Folio 6

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 3/97

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrī-ugracaṇḍādevyai ||  ||

oṃ asya śrī-ugracaṇḍāsahasrākṣaramālāmantrasya mahārudra ṛṣiḥ paṃktiś chandaḥ ugracaṇḍā devatāḥ (!) chrīṃ vījaḥ (!) khhruṃḥ śaktiḥ hūṃ kīlakaḥ (!) śatrujayasiddhayrthe jape viniyogaḥ || oṃ tat sat 3 ||

aiṃ hrīṃ śrīṃ kṣhruṃ klīṃḥ (!) oṃ hrīṃ namo bhagavatī aiṃ ugracaṇḍe ▒ trailokyatrāṇakāriṇī ▒ sarvvavṛndārasvarūpiṇī aiṃ bhvīṃ sarvvasvarūpiṇī hrīṃ sarvvamātṛvalapradāyiṇī (!)  (fol. 1v1–4)

End

aghoreśvari mama sarvvaśatrūn mardda 2 rājyaṃ dhanaṃ dehi 2 āyu (!) varddhaya 2 sarvvastrīpuruṣaja (!) vaśaṃ kuru 2 paraṃbalaṃ kṣobhaya 2 sarvasiddhiṃ me prayachcha 2 sarvvaṇi me sādhaya 2 prasīda 2 hrīṃ kṣrauṃ ▒ ▒ aiṃ hrīṃ śrīṃ kṣhruṃ kṣsrauṃḥ (!) oṃ hrīṃ phaṭ 5 namaḥ svāhā || (fol. 5v4–6r1)

Colophon

iti śrī-ugracaṇḍāsahasrākṣarī umāyāmale mahātantre khaḍgaprastāre prakampavatārimahāmantrarāje svarājyaprāptamahāvidyā samāptam (!) || || śubha (!) || || (fol. 6r1–3)

Microfilm Details

Reel No. A 230/12

Date of Filming 09-01-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 18-09-2007

Bibliography