A 244-4 Bālākhaḍgamālāmantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 244/4
Title: Bālākhaḍgamālāmantra
Dimensions: 16 x 8 cm x 2 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 5/2151
Remarks:


Reel No. A 0244/04

Inventory No. 6067

Title Bālākhaḍgamālāmantra

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.0 x 8.0 cm

Binding Hole(s)

Folios 2

Lines per Page 9

Foliation none

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2151


Manuscript Features

Excerpts

«Beginning: »


śrīgaṇeśāya namaḥ ||


asya śrībālātripurasundarīkhaḍgamālāmantrasya || dakṣiṇāmūrttiṛṣaye namaḥ śirasi ||


gāyatrīchandase namaḥ mukhe || śrībālātripurasundarīdevatāyai namaḥ hṛdaye ||


aiṁ bījāya namaḥ guhye sauṃḥ śaktaye namaḥ pādayoḥ klīṁ kīlakāya namaḥ nābhau


mama śrībālātripurasundarīprasādasiddhyarthe mālāmantra jape vininiyogāya namaḥ sarvāṃge ||


(exp. 3A:1–7)


«End: »


atha mālāmaṃtraḥ ||


oṃ namo bhagavate digbaṃdhanāya kaṃkālīkālarātrī aiṁkāriṇī klīṃkāriṇī sauḥṁ kāriṇī nijabale


nityaiśvarye nīlapatāke niraṃjane nityanirghātinī nityamuktiprade vidyānidhibhaktinidhinavanidhidāyinī


navanāthapūjite sarvavidye sarvagadye sarvapadye sarvaśatrusaṃhāriṇī sarvamṛtyunivāriṇī


sarvadāridryanāśinī sarvajanaraṃjinī vatsale jaganmohinī jagadhvaṃsinī jagatrakṣiṇī jagadānande oṃ


namo bhagavate śrīmatbālāparameśvarī namo namaste svāhā || 177 || (exp. 3C5–3D5)


«Colophon:»


iti rudrayāmale īśvarapārvatīsaṃvāde bālātripurasundarīkhaḍgamālāmantra saṃpūrṇaṃ || || (exp. 3D5–6)


Microfilm Details

Reel No. A 0244/04

Date of Filming not indicated

Exposures 4

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 28-11-2013

Bibliography