A 25-2 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 25/2
Title: Rāmāyaṇa
Dimensions: 55.5 x 5.5 cm x 716 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date: ŚS 1076
Acc No.: NAK 1/934
Remarks: 1-7, A 1169/9-1170/1; A 1166/6-1

Reel No. A 25-2

Title Rāmāyaṇa

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, slightly damaged

Size 55x5,5

Binding Hole 2

Folios 716

Lines per Folio 5-7

Foliation figures in the left margin of the verso side

Scribe Śrīgopati

Date of Copying ŚS 1076

Place of Copying Pāṭaka

King Gāṅgeyadeva

Donor Ānanda

Place of Deposite NAK

Accession No. 1-934

Edited MS yes

Manuscript Features

Folios 2 to 376 are written in one hand, folios 377 to 800 in another. The first part contains Bāla-, Ayodhyā-, Āraṇyaka- and Kiṣkindhākāṇḍa, the second Sundara-, Laṅkā- and Uttarakāṇḍa.

The first scribe concludes his part with a colophon, which gives the date saṃ 1076. The era this date refers to, either Vikrama or Śaka, has become the subject of a discussion by a number of scholars. Petech, in his "Mediaeval History of Nepal" (Roma 1984, p208), after reviewing the arguments, takes it as Śāka saṃvat 1076 (1154 AD).

This manuscript has been used by the editors of the Baroda edition of the Rāmāyaṇa (see "The Vālmīki-Rāmāyaṇa. The Bālakāṇḍa." Edited by G. H. Bhatt. Baroda 1960, p. XV), who dated it Vikrama saṃvat 1076, which corresponds to 1020 AD.

Missing folios 1, 4, 6, 8, 40-54, 56, 67-90, 97, 132-158, 160-167, 276, 345, 801 and the following.

Because there is such a big number of subcolophons in this text, only a selection of them has been quoted below.

Excerpts

Beginning

°sampannaḥ (śuci)vīryasamanvitaḥ |

rakṣitā sarvvalokasya dharmasya parirakṣitā |

[[sarvvavedāṃgavi(c c)aiva sarvvaśāstraviśāradaḥ]]

sarvvaśāstrārthatatvajño nītimānapratibhānavān |

sarvvalokapriyaḥ sādhur adīnātmā bahuśrutaḥ |

sarvvadābhiplutaḥ sadbhiḥ samudra iva sindubhiḥ |

sasatyaḥ saśamaḥ so r.aḥ sa caikaḥ priyadarśanaḥ |

rāmaḥ sarvvaguṇopetaḥ kauśalyānaṃdivarddhanaḥ

sa⁅mudra⁆ ⟨⟨ma⟫ iva gāmbhirye sthairye ca himavān iva |

viṣṇunā sadṛśo vīrye somavat priyadarśanaḥ |

kālāgnisadṛśaḥ krodhe (kṣa)mayā pṛthivīsamaḥ |

dhanadasya samas tyāge satye py anupamaḥ sadā |

raṃjayām āsa sa guṇair udārais tair imāḥ prajāḥ |

yasmād ato rāma iti nāmena(!) tv asya viśrutaṃ |

tam evaṃ guṇasampannaṃ rāmaṃ satyaparākra⁅maṃ⁆ | (fol. 2r1-3)


«Sub-Colophons:»

rāmāyaṇe bālakāṇḍe brahmāgamanaṃ || ❁ || (fol. 5v5)

rāmāyaṇe bālakāṇḍe anukramiṇikā(!) samāptā || ○ || (fol. 10r4-5)

ārṣe rāmāyaṇe bālakāṇḍe kuśīlavadarśanaṃ || ❁ || (fol. 12v2)

ārṣe rāmāyaṇe bālakāṇḍe ayodhyāvarṇṇanā || ❁ || (fol. 13r4)

ārṣe rāmāyaṇe bālakāṇḍe rājavarṇṇanā || ❁ || (fol. 14r3)

ārṣe rāmāyaṇe bālakāṇḍe amātyavarṇṇanā || ❁ || (fol. 14v4-5)

ārṣe rāmāyaṇe bālakāṇḍe ṛṣyaśṛṃgopākhyāne mantrivākyaṃ || ❁ || (fol. 15v4)

ārṣe rāmāyaṇe bālakāṇḍe ṛṣyaśṛṃgopākhyāne || ❁ || (fol. 17v4)

ārṣe rāmāyaṇe bālakāṇḍe ṛṣyaśṛṣyasy(!)āyodhyāgamanaṃ || ❁ || (fol. 18v5)

ārṣe rāmāyaṇe bālakāṇḍe aśvamedhasaṃbhāraḥ || ❁ || (fol. 19v2)

ārṣe rāmāyaṇe bālakāṇḍe yajñavāhaḥ || ❁ || (fol. 20v3)

ārṣe rāmāyaṇe bālakāṇḍe yajñakarma(?) || (fol. 22r2)

ārṣe rāmāyaṇe bālakāṇḍe rāvaṇavadhopāyaḥ || (fol. 23v1)

ārṣe rāmāyaṇe bālakāṇḍe pāyasotpattiḥ || ❁ || (fol. 24r3-4)

ārṣe rāmāyaṇe bālakāṇḍe rājasaṃpreṣaṇaṃ || ❁ || (fol. 24v2)

ārṣe rāmāyaṇe bālakāṇḍe ṛśṛṃga(!)preṣaṇaṃ || ❁ || (fol. 25v1)

ārṣe rāmāyaṇe bālakāṇḍe ṛśyaśṛṃgavanagamanaṃ || ❁ || (fol. 26r4)

ārṣe rāmāyaṇe bālakāṇḍe daśarathaputrajanma || ❁ || (fol. 27r4)

ārṣe rāmāyaṇe bālakāṇḍe vānarotpattiḥ || ❁ || (fol. 28r1)

ārṣe rāmāyaṇe bālakāṇḍe viśvāmitravākyaṃ || ❁ || (fol. 29r5)

ārṣe rāmāyaṇe bālakāṇḍe daśarathavākyaṃ || ❁ || (fol. 30r3)

ārṣe rāmāyaṇe bālakāṇḍe vasiṣṭhavākyaṃ || ❁ || (fol. 30v4)

ārṣe rāmāyaṇe bālakāṇḍe vidyāpradānaṃ || ❁ || (fol. 31r5)

bālakāṇḍe kāmāśramanivāsaḥ || ❁ || (fol. 32r2)

bālakāṇḍe tāḍakavanapraveśaḥ || ❁ || (fol. 33r1)

ārṣe rāmāyaṇe bālakāṇḍe janakavākyam || ❁ || (fol. 66v2-3)

ārṣe rāmāyaṇe ayodhyākāṇḍe daśarathavilāpā nāma || ❁ || (fol. 91v2)

ayodhyākāṇḍe daśarathavilāpo nāma || ❁ || (fol. 92v1)

ayodhyākāṇḍe kaikeyyupālambhaḥ || ❁ || (fol. 93v1-2)

ayodhyākāṇḍe ābhiṣecanikadravyopakṣepaḥ || ❁ || (fol. 94v3)

ayodhyākāṇḍe rāmāhvānaṃ || ❁ || (fol. 95v2)

ayodhyākāṇḍe ‥gaverapuragamanaṃ sargaḥ || ❁ || (fol. 131v2) (exp. 094)

ārṣe rāmāyaṇe rājñas tailadroṇīśapanam || ❁ || (exp. 094b1)

ayodhyākāṇḍe bharatavilāpaḥ || ❁ || (fol. 168r4) (exp. 095)

ārṣe rāmāyaṇe yaharṣi(!)vālmīkivirācita ayokāṇḍe(!) nandigrāmanivāsaḥ || ❁ || samāptaṃ cedam ayodhyākāṇḍaṃ || ❁ || asyānv āraṇyakaṃ parvva bhavati || yasyāyam ādyaḥ ślokaḥ || (fol. 220r5-220v1) (exp. 148-149)

ārṣe rāmāyaṇe ārāṇyake parvvaṇi ṛṣiprayāṇo nāma || ❁ || (fol. 221v2)

rāmāyaṇe ā⟨⟨yo⟫raṇyake kāṇḍe anasūyāsamāgamo nāma || || (fol. 222v1)

āraṇyakakāṇḍe sītājanmavarṇṇanaṃ nāma || ❁ || (fol. 224v3-4)

āraṇyakakāṇḍe jaṭāyurdarśanaṃ nāma || ○ || (fol. 286r1)

āraṇyakakāṇḍe jaṭāyuḥsatkaraṇo nāma || ○ || (fol. 287r2)

āraṇyakakāṇḍe kabandhada(rśa)naṃ nāma || ○ || (fol. 288r5)

āraṇyakakāṇḍe kabandhada(rśa)naṃ nāma || || (290r2)

āraṇyake sugrīvakīrttanaṃ || ❁ || (fol. 291r5)

ārṣe rāmāyaṇe maharṣivālmīkiviracite āraṇyakaṃ kāṇḍaṃ ⁅samāptaṃ⁆ || ❁ || ataḥ paraṃ kiṣkindhyākāṇḍaṃ bhaviṣyati || ○ || (fol. 293r1-2)

kiṣkindhyākāṇḍe rāmavilāpo nāma || (fol. 294v2)

kiṣkindhyākāṇḍe sugrīvatrāso nāma || (fol. 295r5)

kiṣkindhyākāṇḍe hanumaddarśanaṃ || ❁ || (fol. 296r4)

kiṣkindhyākāṇḍe sugrīvasamāgamo nāma || || (fol. 297r4)

kiṣkindhyākāṇḍe vālisaṃkīrttanaṃ || ❁ || (fol. 299r4)

ity ārṣe rāmāyaṇe kiṣkindhyākāṇḍe samudralaṃghanaṃ samāptaṃ || ❁ || saṃvat 1076 āṣāḍhabadi 4 mahārājādhirājapuṇyāvalokasomavaṃśodbhavagaruḍadhva jaśrīmadgāṅgeyadevabhujyamānatīrabhu(ktau) kalyāṇavijayarājye nepāladeśīyabhā(ṇḍa)śālikaśrīānandasya kṛte pāṭakāvasthita [[‥yastha]]<ref name="ftn1">Marginal addition in a later hand. Petech and others read kāyastha, which I am not able to identify.</ref> paṇḍitaśrīśrīkurasyātmajaśrīgopatinālekhīdaṃ || (fol. 375v4-376r1)

iti śrīsundarakāṇḍe hanumaccintā⟨⟨ma⟫sarggaḥ || || (fol. 379r5-6)

sundarakāṇḍe hanumallaṅkāvarṇṇanaṃ || || (fol. 380r4)

ity ārṣe śrīrāmāyaṇe sundarakāṇḍe purapraveśe pradoṣavarṇṇano nāma sarggaḥ || || (381v6-382r1)

ity śrīrāmāyaṇe sundarakāṇḍe laṃkābhavanavarṇṇanaṃ || || (fol. 383v6-384r1)

ity śrīrāmāyaṇe sundarakāṇḍe 'ntaḥpurapraveśo 'ntapuravarṇanaṃ || || (fol. 286r6)

ity śrīrāmāyaṇe sundarakāṇḍe rāvaṇaśayanapānabhūmivarṇṇanaṃ || || (fol. 390r4)

ity ārṣe rāmāyaṇe vālmīkīye sundarakāṇḍaṃ samāptam iti || ❁ || (fol. 505v6)

ity ārṣe śrīrāmāyaṇe vālmīkiye(!) laṅkākāṇḍe cārapraṇidhir nnāma prathama sarggaḥ || || (fol. 507v4)

ity śrīrāmāyaṇe laṃkākāṇḍe 'nīkadarśano nāma dvitīya sarggaḥ || || (fol. 508v5)

ity ārṣe śrīrāmāyaṇe laṅkākāṇḍe sāraṇavākyaṃ nāma tṛtīya sarggaḥ || || (fol. 510v1)

iti laṃṅkā(!)kāṇḍe ṇḍakavākyaṃ caturtha sarggaḥ || || (fol. 512r6-512v1)

iti laṅkākāṇḍe carapratyāgamanaṃ nāma sarggaḥ || || (fol. 513r6)

iti laṅkākāṇḍe ayodhyāpratyāgamanaṃ || || (fol. 684v4)

iti laṅkākāṇḍe bharatapraharṣaḥ || || (fol. 689v3)

iti laṅkākāṇḍe bharatasamāgamaḥ || || (fol. 692r1)

iti rāmāyaṇe laṅkākāṇḍe rāmābhiṣeko nāma || (fol. 696r3)

ity ārṣe rāmāyaṇe vālmīkiviracite laṅkākāṇḍaṃ sampūrṇṇaṃ || || (fol. 697r5)

ity ārṣe śrīrāmāyaṇe vālmīkiye(!) uttarakāṇḍe vaiśravaṇotpattivarapradāno nāmaḥ(!) || || (fol. 700r3)

iti śrīrāmāyaṇe vālmīkiye uttarakāṇḍe sukeśavarapradānam || || (fol. 701r2)

ity ārṣe śrīrāmāyaṇe vālmīkiye uttarakāṇḍe rākṣasotpattivarapradāno nāṃaḥ(!) || || (fol. 702v1)

ity ārṣe śrīrāmāyaṇe vālmīkīye uttarakāṇḍe mālyavadādirākṣasasenāniryyāno nāma sarggaḥ || || (fol. 704r6)

ity ārṣe śrīrāmāyaṇe vālmīkiye uttarakāṇḍe mālīvadho rākṣasabhaṃgan nāma sarggaḥ || || (fol. 705v6)


«Beginning (Sundarakāṇḍa):»

oṃ namo śrīrāmabhadrāya ||

rāma rāmeti rāmeti kūjaṃtaṃ madhurākṣaraṃ |

āruhya kavitāśākhāṃ vande vālmīkikokilaṃ ||

sa sā(ga)ram anādhṛkṣa(!) vikramya haripuṅgava |

trikūṭasya taṭe laṅkāṃ sthitaḥ svastho niraikṣata ||

tataḥ pādapayuktena puṣpavarṣeṇa vīryyavān |

abhivṛṣṭaḥ sthitas tatra babhau puṣpamayo yathā ||

sāgarān sāgarasyānte nipatyottamavikramaḥ |

samāśvasya kapi(!) (tatra) na glāniṃ sausv(?) agacchata ||

ātmasatvapariśrāntaḥ smayamāno bhyacintayat |

śatāny ahaṃ yojanānāṃ vikrameyaṃ bahūny api |

kiṃ punaḥ sāgarasyāntaṃ parisaṃkhyānagocaraṃ |

sa tu vīryavatāṃ śreṣṭhaḥ plavatām api cottamaḥ |

dṛṣṭvā sa matimān laṃkāṃ laṃghayitvā mahodadhiṃ || (fol. 377v1-3)


End

tavānugamane rājan saṃprāptā sma ihānaghaḥ |

yadi rāmaṃ(!) vināsmābhiḥ gacchethāḥ puruṣarṣabhaḥ(!) |

sarvv(e) khalu hatā syāmo daṇḍena mahatā nṛpaḥ |

śrutvā tu vacanaṃ teṣāṃ ṛkṣavānararakṣasāṃ |

vibhīṣaṇam athovāca rāghavaḥ ślakṣayā(!) girā |

yāvat prajā dhariṣyaṃti tāvad eṣa(!) vibhīṣaṇaḥ |

kārayasva mahad rājyaṃ laṃkā(!) tvaṃ pālayiṣyasi |

sthāpitatve sakhitvena na cet kuryād vaco mama |

prajās tvaṃ rakṣa dharmeṇa nottaraṃ vaktum arhasi |

evam uktvā tu kākustho hanūmantam athābravīt |

vāyuputra cīraṃ jīva mā pratijñāṃ vṛthā kuru |

yāval lokā vadiṣyanti matkathāṃ vānararṣabhaḥ |

tāvat tvaṃ dhāraya prāṇān pratijñāṃ paripālaya |

maindaś ca dvividaś caiva hy amṛtaprāsanāv ubhau |

yāvaval(!) loko(!) dhariṣyaṃti tāvad etau dhariṣyataḥ |

putrapautrāś ca ye smākaṃ tān rakṣantīha vānarāḥ |

evam uktvā tu kākusthaḥ sarvvās tan nṛpa vānarān |

mayā sārddhaṃ prayāteti tadā tān rāghavo bravīt |

prabhātāyāṃ tu śarvvaryāṃ pṛthuvakṣā mahābhujaḥ |

rāmaḥ kamalapatrākṣaḥ purodha° (fol. 800v3-6)

Colophon

Microfilm Details

Reel No. A 25/2

Date of Filming 06-09-1970

Exposures 734

Used Copy Berlin

Type of Film negative

Remarks Ten pages have been filmed twice.

Catalogued by AM

Date 16-02-2007

Bibliography


<references/>