A 250-31 Siddhilakṣmīsahasrākṣarī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 250/31
Title: Siddhilakṣmīsahasrākṣarī
Dimensions: 28.5 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 1/96
Remarks: subject uncertain;



Reel No. A 250/31

Inventory No. 64999

Title Siddhilakṣmῑsahasrākṣarῑ

Remarks

Author

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 25.8 x 10.0 cm

Binding Hole(s)

Folios 2

Lines per Page 5

Foliation figures in middle right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/96


Manuscript Features

Middle portion of the left-hand side of the exposure is damaged


Excerpts

«Beginning»


śrīgaṇeśāya namaḥ || ||


atha tārā sahasrākṣarī || ||


oṁ hrīṁ phaṭ hrīṁ hrīṁ hrūṁhraiṁ hrauṁ hraḥ oṃ tāre ture tāratu hūṁ


svāhā || oṃ vajraghore mahāmahimaṇiṇṭha///kha || oṁ ugratāre chrīṁ phaṭ 2 jāhi 2 ||


khāṁ khīṁ khūṃ kheṁ khaḥ vekharvvadāriṇi kili 2 kici 2 chala 2 ja 2 mahācīnakramavāsinī


jinajanani jaya 2 ///yāvahe mahākharvvalambodari chaka 2 khaṁ hyaṁ 3 strīṁ 3 jvala 2


jvālaya 2 prasphulla 2 dhaka 2 kiṃktiṃ 2 jhāṁ 3 praiṁ 3 hāṁ 5 krāṁ krīṁ krūṃ kraiṃ krauṁ


kraṁ 2 mā(ra)ya 2 oṃ tāre tāravare 3 ihāgaccha 2 bhagavati svāhā || namogratāre namograjaṭāyai namaḥ || || (fol. 1v1–4)



«End»


… śyāmamegha akṣobhyavajrapuṣpasaumyaśāṃti kuru kuru drāvaya drāvaya jaṃbhaya jaṃbhaya


krāmaya krāmaya saṃsāṃ seṁ saiṁ sauṁ saḥ prasīda parameśvari ugratārāvajrapuṣpaṃ pratīccha 2


namāmi huṁ hūṁ hūṁ phaṭ phaṭ phaṭ phaṭ phaṭ svāhā || || iti tārāsahasrākṣarī samāptā || || atha


mālāmaṃtraḥ || aiṁ krīṁ agnicakre kāmagīr pālaya maitrāśanānāthātmake śrīkāmeśvarī


śrīrudrātmaśaktiśrīpādukāṃ klīṁ he 5 sūryacakrajālaṃdharapīṭhe ṣaṣṭhīśānaṃdanāthātmake


śrīvajreśvarīdevī śrīviṣṇvātmaśaktiśrīpādukāṃ sauṁ sa 4 somacakre pūrṇāgirigahvare


uḍḍīśānnadanāthātmike śrībhagamālinīdevī brahmātmaśakti śrīpādukāṃ aiṁ klīṁ sauṁ hasaḥ kaṃ 5


haṃ 6 sa 4 sarvatejomaya vyomabrahmacakre oḍyāna ///caryānandanāthātmake śrīman


mahātripurasundarī devī parabrahmātmaśaktiśrīpādukāṃ pūjayāmi namaḥ || ||


sahakanasagahaśakasahasasa/// || ||


ṣaḍaṃgabālayā kṛtvā tenaivārghasya sādhanaṃ ||


hṛllekhayā samāvāhya mālāmantreṇa pūjayet ||


iti mālaṃtraḥ || || /// ++ || ||


prātaḥ śirasi śuklebje dvinetraṃ dvibhujaṃ guruṃ ||


varābhayayutaṃ śāṃtaṃ smaran nāmaś ca pūrvakam || || (fol. 2v1–8)



«Colophon(s):»


iti sahasrākṣarīmālāmantraḥ || (fol. 2v8)



Microfilm Details

Reel No. A 250/31

Date of Filming not indicated

Exposures 5

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 25-07-2013

Bibliography