A 250-35 Saṅkaṭāmantranyāsavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 250/35
Title: Saṅkaṭāmantrabheda
Dimensions: 24.5 x 10 cm x 1 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 3/562
Remarks:



Reel No. A 250/35

Inventory No. 61095

Title Saṅkaṭāmantranyāsavidhi

Remarks

Author

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 10.0 cm

Binding Hole(s)

Folios 1

Lines per Page 8

Foliation none

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/562


Manuscript Features

MS is filmed in reverse order.


One scattered folio containing index as follows appears in the beginning:



neºº guhyakālī nityadevārccanavidhi patra 3


gauºº guhyakālīsāmānyadhyānāṃta patra 5


ne ºº devī dhyāna patra 2


neºº nityanaimittikakāmyakuladravyādi gāyatryaṃta patra 2


nāºº guhyakālīviṣya patra 14


gau º dakṣiṇakālikāpaṭala patraṃ 9


ne ºº śrītripura āmnāyapaṃcamī devatārccana patra 11


nāºº damanāreohaṇavidhi pa 3


neºº vāśiṣṭhikāyāṃ agnikāryādibhūtavicārāṃta pa 9


gauºº śavavīrasādhanavidhi pa 4


nāºº pāraṃparyakramapaddhati sameta pa 4 (exp. 2)



Excerpts

«Complete Transcription:»



śrīgaṇeśāya namaḥ || ||


hrīṁ śaṃkaṭe rogam me paramaṃ nnāśaya nāśaya || 16 ||


ācamya iti mūlamantreṇa prāṇāyāmatrayaṃ kṛṭvā pūrake 32 kumbhake 64 recake 16


oṃ asya śrīṣoḍaśākṣaraśaṃkaṭāmantrasya brahma ṛṣir gāyatrīchandaḥ śrīśaṃkaṭādevatā


amukagotrasyāmukarāśer amukaśarmaṇaḥ sakalakaṣṭopaśamanārthaṃ jape viniyogaḥ ||


brahmaṇe ṛṣaye namaḥ śirasi || gāyatrīchandase namo mukhe || oṃ śaṃkaṭādevatāyai namaḥ ḥṛdi ||


oṃ hrāṁ aṃguṣṭhābhyāṃ namaḥ || oṃ hrīṁ tarjjanībhyāṃ namaḥ || oṃ hrūṁ madhyamābhyāṃ


namaḥ || oṃ hreṁ anāmikābhyāṃ namaḥ || oṃ hrauṁ kaniṣṭhikābhyāṃ namaḥ || oṃ hraḥ


karatalakarapṛṣṭhābhyāṃ namaḥ || oṀ hrāṁ hṛdayāya namaḥ || oṁ hrīṁ śirase svāhā || oṁ hrūṁ


śikhāyai vaṣaṭ || oṁ hraiṁ kavacāya hūṁ || oṃ hrauṁ netratrayāya vauṣaṭ || oṁ hraḥ astrāya phaṭ ||


dhyānam ||


ṣaḍbhujāṃ raktanayanāṃ dadhānāṃ khaḍgacarmaṇī |


kālasvarūpāṃ sarveṣāṃ brahmaviṣṇupinākināṃ ||


caturdaśayamopetāṃ bhīmasaṃvekṣaṇatrayām ||


stutāṃ devaiḥ samāsīnāṃ sadāśiva śavopari ||


kṛpādṛṣṭyā vīkṣyamāṇāṃ bhaktaṃ rogiṇam īśvarīm ||


iti dhyātvā mānasopacāraiḥ saṃpūjya yathāśaktijapaṃ vidhāya japānte punaḥ


prāṇāyāmāditrayapūīrvakam dhyāna mānasikapūjāntaṃ sarvaṃ nyāsādikaṃ ca daivasya


maṃtrasya caikyaṃ vidhāya dhyānaviṣayībhūtadevyā vāmake svadakṣiṇahastena jalam ādāya


oṃ guhyātiguhyagoptrī tvaṃ gṛhāṇāsmat kṛtaṃ japam ||


siddhir bhavatu me mātas tvatprasādāt sureśvarī ||


iti mantraṇa japaṃ samarpayet ||


iti śaṃkaṭāyā mantranyāsavidhiḥ samāptaḥ || (exp. 5 and exp 4)



Microfilm Details

Reel No. A 250/35

Date of Filming not indicated

Exposures 6

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 29-07-2013

Bibliography