A 252-2 Agnipurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 252/2
Title: Agnipurāṇa
Dimensions: 42.5 x 9 cm x 297 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1539
Remarks:

Reel No. A 252-2

Title Agnipurāṇa

Subject Purāṇa

Language Sanskrit

Reference BSP Vol. 8 No. 3

Manuscript Details

Script Newari

Material paper

State complete

Size 42,5 x 9 cm

Binding Hole 0

Folios 300

Lines per Folio 8

Foliation Figures in the left and in the right margin with the syllable "śrī", and the title "śrīagni" in the left and "purāṇa" in the right margin.

Scribe Sacocakā?

Date of Copying NS 766

Place of Deposite NAK

Accession No. 4-1539

Manuscript Features

Missing folio: 169

Two subsequent adhyāyas have been numbered as 190, another two as adhyāya 252. Adhy. 231 is by mistake numbered as 230 in figures, but correctly as 231 in the text.

Handshift after fol. 16. Both scribes frequently apply marginal insertions and corrections. There are also corrections by a third hand. Those are written in Devanagari script.

Between fol. 96 and 97 an unnumbered folio has been inserted. It contains a part of the Agni-Purāṇa which in our manuscript belongs to adhyāya 223. That corresponds to adhy. 233 in the printed edition (Calcutta 1870-77, e-text by Jun Takashima). It begins sannadhaḥ samaraṃ prati ||..." and ends "...| nānvaye sati sarvvasvaṃ deyaṃ in the middle of the third line. Another hand has added in Devanāgarī three ślokas which begin: hirāṇyā kanakā raktā kṛṣṇā caiva tu suprabhā || atiraktā bahurūpā jihvā sapta prakīrttitā || 1 ||

At the end of the manuscript a list of contents has been added in Devanāgarī script.

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||
śriyaṃ sarasvatīṃ gaurīṃ gaṇeśaṃ skandam īśvaraṃ |
brāhmaṇaṃ vahnim indrādīn vāsudevaṃ nam[[ā]]my ahaṃ ||
naumi vai harim īyānā(!) ṛṣayas saunakādayaḥ |
tīrthayātrāprasaṃgeṇa(!) svāgataṃ sūtam abruvan ||
ṛṣaya ūcuḥ ||
sūta tvaṃ pūjito smābhiḥ sārāt sāraṃ vadasva naḥ |
yena vijñātamātreṇa sarvajñatvaṃ prajāyate || ||
sūta uvāca ||
sārāt sāro hi bhagavān viṣṇus sarggādikṛdvibhuḥ |
brahmāham asmi taṃ jñātvā sarvvajñatvaṃ prajāyate ||
dve brahmaṇī veditavye śabdabrahma paraṃ ca yat |
dve vidye veditavye hi iti cātharvvaṇī śrutiḥ ||
ahaṃ śukaś ca paṃḍādyā gatvā ca ṛṣisattamaṃ |
vyāsan natvā pṛṣṭavantaḥ so smā(!) sāraṃm(!) athābravīt || ||
vyāsa uvāca ||
śukādeḥ(!) śṛṇu sūta tvaṃ vaśiṣṭhā(!) māṃ yad abravīt |
brahmasāraṃ hi pṛcchantaṃ munibhiś ca parāparam || || (fol. 1v1-3)


«Sub-Colophons:»

|| || ity āgneyamahāpurāṇe āgneyapraśnādhyāyaḥ || 1 || || ❁ || (fol. 1v8)

|| || ity āgneyamahāpurāṇe matsyāvatāraḥ dvitīyo dhyāyaḥ || 2 || ❁ || (fol. 2r7)

|| || ity āgneyamahāpurāṇe kurmmāvatāras tṛtīyo dhyāyaḥ || || 3 || || (fol. 2v8)

|| || ity āgneyamahāpurāṇe varāhanarasiṃhavāmanarāmāvatāre caturtho dhyāyaḥ || || 4 || || (fol. 3r8-3v1)

|| || ity āgneyamahāpurāṇe rāmāyaṇe bālakāṇḍaṃ pañcamo dhyāyaḥ || || 5 || || (fol. 3v7)

|| ity āgneyamahāpurāṇe sarvvadīkṣāvidhānaṃ nāma paṃcaviṃśatitamo dhyāyaḥ || 25 || (fol. 21r2)

|| || ity āgneye mahāpurāṇe liṃgalakṣaṇaṃ nāma paṃcāśo dhyāyaḥ || 50 || (fol. 39v8)

|| || ity āgneye mahāpurāṇe pavitrādhivāsanavidhin nāma paṃcasaptatitamo dhyāyaḥ || 75 || (fol. 60v8-61r1)

|| || ity āgneye mahāpurāṇe svāyambhuvasarggo nāma śata[[ta]]mo dhyāyaḥ || 100 || || (fol. 86r6)

ity āgneye mahāpurāṇe yuddhajayārṇṇave paṃcaviṃśādhikaśatatamo dhyāyaḥ || 125 || (fol. 107r1)

ity āgneya mahāpurāṇe yatidharmmādhyāyo nāma paṃcāśaduttaraśatatamo dhyāyaḥ || 150 || (fol. 121v5)

ity āgneyamahāpurāṇe navamīvrataṃ nāma paṃcasaptatyadhikaśatatamo dhyāyaḥ || 175 || (fol. 140r7)

ity āgneye mahāpurāṇe sūryyavrataṃ nāma navatyuttaraśatatamo dhyāyaḥ || 190 || (fol. 141v1-2)

ity āgneye mahāpurāṇe dīpadānavrataṃ nāma navatyuttaraśatatamo dhyāyaḥ || 190 || (fol. 142r2-3)

ity āgneye mahāpurāṇe mahādānavidhir nnāma dviśatatamo dhyāyaḥ || 200 || || (fol. 148r1)

ity āgneye mahāpurāṇe śrīstotraṃ nāma ṣaḍviṃśottaradviśatatamo dhyāyaḥ || 226 || || (fol. 170v5)

ity āgneye mahāpurāṇe sāmavidhāno paṃcāśaduttaradviśatatamo dhyāyaḥ || 250 || || (fol. 194v6)

ity āgneya mahāpurāṇe utpātaśāntir nnāma dvipaṃcāśottaradviśatatamo dhyāyaḥ || 252 || (fol. 196r6)

ity āgneye mahāpurāṇe devapūjāvaiśvadevādividhir nnāma dvipaṃcāśottaradviśatatamo dhyāyaḥ || 252 || || (fol. 197r4)

|| || ity āgneye mahāpurāṇe kalpasāgare dviśatādhikapaṃcasaptatitamo dhyāyaḥ || 275 || (fol. 216r5)

|| || ity āgneye mahāpurāṇe tvaritāmantre triśatatamo dhyāyaḥ || 300 || (fol. 239r5]

|| || ity āgneye mahāpurāṇe śikṣādhyāya triśatādhikapaṃcaviṃśatitamo dhyāyaḥ || 325|| (fol. 253r7)

|| || ity āgneyamahāpurāṇe anekārthavargge triśatādhikapaṃcāśaduttaratamo dhyāyaḥ || 350 || (fol. 275r1)


End

maṇḍalāni ca vāstuś ca mantrāṇi vividhāni ca |
pratisarggaś cārthagīto brahmāṇḍaṃ parimaṇḍalaṃ |
pīto stavanakoṣo sti dvīpavarṣādrinimnagāḥ |
gayāgaṃgāprayāgādi tīrthamāhātmyam īritaṃ |
dyotiścakraṃ jyotiṣaṃ ca gīto yuddhajayārṇṇavaḥ |
manvantarādayo gītā dharmmā varṇṇādikasya ca |
aśaucaṃ dravyaśuddhiś ca prāyaścittaṃ pradarśitaṃ ||
rājadharmmā dānadharmmā vratāni vividhāni ca |
vyavahārāḥ śāstayaś(!) ca ṛgvedādi vidhānakam |
sūryyavaṃśaḥ somavaṃśo dhanurvvedaś ca vaidyakaṃ |
gāṃdharvvavedo rthaśāstraṃ mīmāṃsā nyāyavistaraṃ |
purāṇasaṃkhyā māhātmyaṃ cchando vyākaraṇaṃ smṛtaṃ ||
alaṃkāro nighaṇṭaś ca śikṣākalpa ihoditaṃ |
naimittikaḥ prākṛtiko naya ātyaṃtikaḥ<ref name="ftn1">ac: °ko</ref> smṛtaḥ |
vedāntaṃ brahmavijñānaṃ yogo hy aṣṭāṃga īritaḥ |
stotraṃ purāṇamāhātmyaṃ vidyādy(!) aṣṭādaś[[ā]] smṛtā |
ṛgvedādyā parā hy atra parāvidyākṣaraṃ paraṃ |
saprapaṃcaniḥprapaṃcabrahmaṇo rūpam īritaṃ |
idaṃ dvādaśasāhasraṃ śatakoṭipravistaraṃ |
devaloke devataiś(!) ca purāṇaṃ paṭhyate sadā |
lokānāṃ hitakāmena saṃkṣīpyogītam(!) agninā |
sarvvaṃ brahmeti jānīdhvaṃ munayaḥ śaunakādayaḥ |
śṛṇuyāc chrāvayed vāpi yaḥ paṭhet pāṭhayed api |
likhel likhāpayed(!) vāpi pūjayet kīrttayed api ||
nirmmalaḥ prāptasarvvārthaḥ sakulaḥ svarggam āpnuyāt |
yo dadyād brahmalokī syāt pustakaṃ yasya vai gṛhe |
tasyotpātabhayaṃ nāsti bhuktimuktim avāpnuyāt |
yūyaṃ sma yaṃ purāṇaṃ<ref name="ftn2">There are insertion marks after yaṃ and °naṃ, but no inserted text.</ref> rūpam aiśvaraṃ |
sūto gataḥ pūjitas taiḥ śaunakādyā yajur hariḥ || ||

<references/>


Colophon

|| || ity āgneye mahāpurāṇe purāṇamāhātmyaṃ triśatādhikaekonasaptatitamo dhyāyo āgneyapurāṇaṃ saṃpūrṇṇaṃ || || 369 || || śrīkṛṣṇārppaṇam astu || || śreyo 'stu saṃvat 766 mārggakṛṣṇa 11 aiji 3 sacocakājuro śubhaṃ || || (fol. 297v3-4)

Microfilm Details

Reel No. A 252/2

Date of Filming 19-02-1972

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 14-07-2006


<references/>