A 264-8 Padmapurāṇa (Bhūmikhaṇḍa) NS 854 ~ 1734 AD

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 264/8
Title: Padmapurāṇa
Dimensions: 36.5 x 11.5 cm x 227 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 854
Acc No.: NAK 4/1509
Remarks: Bhūmikhaṇḍa; A 1039/5


Reel No. A 264/8

Inventory No. 42051

Title Padmapurāṇa (Bhūmikhaṇḍa)

Remarks

Author Kṛṣṇadvaipāyana

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 36. 5 x.11 5 cm

Binding Hole(s)

Folios 27

Lines per Page 7

Foliation figures on the verso, in the middle right-hand margin

Scribe Mahādeva

Date of Copying NS 854

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1509

Manuscript Features

Fol. 112v–113r is microfilmed twice.

Excerpts

Beginning

sāmvaraḥ ||


naghuṣaṃ taṃ samāhūya idaṃ vacanam abravīt ||

vanaṃ gaccha suśīghreṇa (varṇyamānaṃ supuṣkalam) |


samākarṇya punarvvākyaṃ, naghuṣaḥ suvanaṃ yayau ||

ayam eṣa sadharmmātmā naghuṣo nāma vīryyavān |


āyu(!)putro mahāprājña (vānyātmā) cāviyogitaḥ ||

asyaivātiviyogena āyurbhāryyā pradevati |


aśokasundarī tepe tapaḥ paramaduṣkaram|| (fol. 204v1–2)


End

kalau yuge tu saṃprāpte prathamaṃ hi bhaviṣyati ||

bhumikhaṇḍaṃ naraḥ śrutvā sarvvapāpaiḥ pramucyate |


susnātaḥ sarvvarogebhyaḥ sarvvaduḥkhaiḥ pramucyate ||

anyathaivaṃ parityajya japan dānaṃ tathā śubhaṃ ||


śrotavyaṃ ca prayatnena padmākhyaṃ pāpanāśanaṃ ||

prathamaṃ sṛṣṭikhaṇḍaṃ tu dvitīyaṃ bhūmisaṃsthitaṃ |


gopradānasahasrasya phalaṃ labhanti mānavāḥ || (fol. 227v2–4)


Colophon

iti śrīpadmapurāṇaṃ bhūmikhaṇḍaṃ samāptaṃ || 124 || śubham astu || || ||


tate varṣe śrutiśaragaje (ceṣeṣva)tithyāṃ


kavervvāre turagavarabhe dhīracittoʼyam etaṃ |


guror arthaṃ sukamalayaṇo vyāptabhūmi sma dāso


mahādevo likhati lalitaṃ padmasaṃṅjñaṃ purāṇaṃ || ||


saṃvat 854 āśvinapūrṇimā śukravāra, thva kuhnu ko vāhārayā mahādevana thva padmapurāṇa bhūmikhaṇḍa saṃpūrṇṇacosyaṃ śrī 3 viṣṇuprītigurusvanimna ontāyā, śrīgaurīśaṃkarabhājuyāta intā dina juro || śubhaṃ || śrī 1 pūjai 722 ślokai || śubhaṃ || thva sa phu śrīharṣanāthaṃ śrīharisaṃkarayā tadā navila jala 1014 sa (fol. 227v4–7)

Microfilm Details

Reel No. A 264/8

Date of Filming 28-02-1972

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 29-11-2011

Bibliography