A 283-18 A 284-1 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 283/18
Title: Bhāgavatapurāṇa
Dimensions: 64 x 13 cm x 697 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/7635
Remarks: I (A 107)

Reel No. A 283/18–A 284/1

Title Bhāgavatapurāṇa

Remarks with commentary Bhāvārthadīpikā by Śrīdhara

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 64.0 x 13.0 cm

Binding Hole(s)

Folios 697

Lines per Folio 9–11

Foliation figures in the middle of the left-hand and the right-hand margins on the verso, left-hand folio numbers restart after the end of every skandha

Illustrations Paintings on the first leave.

Place of Deposit NAK

Accession No. 5/7635

Manuscript Features

The MS contains the text from the beginning of the text to the end of the 12th adhyāya of the 12th skandha.

Fols. 1–217r are in reel no. A 283/18 and fols. 207v–697v are in reel no. A 284/1. Exposures of fols. 207v–217r are in both reels.

There are pictures of Hindu goddesses on the first cover leaf.

In exps. 221–262 of reel no. A 283/18 there are 38 folios of another MS of some unknown text which is out of focus and script also is not clear. The MS is written in Newari script and in different size than the MS of Bhāgavata.

Excerpts

Beginning of the root text

❖ oṃ namo vāsudevāya || ||

❖ oṃ yaṃ brahma vedāntavido vadanti
paraṃ pradhānaṃ puruṣaṃ tathā ʼnye |
viṣṇoṅgataḥ kāraṇam īśvaram vā
tasmai namo vighnavināyakāya ||

❖ oṃ nārāyaṇaṃ namaskṛtya narañ caiva narottamaṃ
devīṃ sarasvatīñ caiva tato jayam udīrayet ||

oṃ namo bhagavate vāsudevāya ||

janmādy asya yatonvayād itarataś cārtheṣv abhijñaḥ svarāṭ
tene brahma hṛdā ya ādikavaye muhyanti yatsūrayaḥ |
tejovārimṛḍāṃ yathā vinimayo yatra trisargomṛṣā
dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi || 1 || || (fols. 1v5, 2r3, 2v3–4)

Beginning of the commentary

❖ oṃ namaḥ śrīparamahaṃsāsvāditacaraṇakamalacinmakaraṃdāya

bhaktajanamānasanivāsāya śrīrāmāya ||

vāgīśo yasya vadane lakṣmīr yasya ca vakṣasi
yasyāste hṛdaye saṃvit taṃ nṛsiṃham ahaṃ bhaje ||
viśvasargavisargādinavalakṣaṇalakṣitam |
śrīkṛṣṇākhyaṃ paraṃ dhām [[jagaddhāma]] namāmi tat || 2 || (fol. 1v1)

End of the root text

svasukhanibhṛtacetās tadvyudastānyabhāvo-
pyajitaruciralīlākṛṣṭasāras tadīyaṃ |
vyatanuta kṛpayā yas tattvadīpaṃ purāṇaṃ
tam akhilavṛjinaghnaṃ vyāsasūnuṃ nato smi || ||

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāsikyāṃ dvādaśaskandhe pratisaṃkramalakṣaṇaṃ dvādaśodhyāyaḥ || ||

sūta uvāca || 1 ||

yaṃ brahmā varuṇendrarudramarutaḥ stunvanti divyaiḥ stavair
vedaiḥ sāṃgapadakramopaniṣadair gāyanti yaṃ sāmagāḥ |
dhyānāvasthitatadgatena manasā paśyanti yaṃ yogino
yasyāntaṃ na viduḥ su (fol. 697v5–7)

End of the commentary

śrīguruṃ namaskaroti svasukhenaiva nibhṛtaṃ pūrṇṇañ ceto yasya saḥ | tenaiva vyudasto ʼnyasmin bhāvo yasya tathābhūto pi ajitasya rucirābhir līlābhiḥ ākṛṣṭaḥ sārāḥ svasukhagataṃ dhairyyaṃ yasya saḥ | tattvadīpaṃ paramā⟨n⟩[rtha]prakāśakaṃ śrībhāgavataṃ yo vyatanuta taṃ natosmīti ||

iti dvādaśe dvādaśaḥ || || 1 ||

sarvvapurāṇasaṃkhyādīn upavarṇayiṣyan tatpratipādyaṃ devaṃ pra⟨ti⟩ṇamati yam iti stavair vedaiś ca stunvanti stuvanti upaniṣacchabdasyākārāntatvaṃ cchandonubodhane | dhyānenāvasthitaṃ niścalaṃ tadgataṃ yan manas tena | yasyāntaṃ na viduḥ surāsuragaṇāḥ kṣīrodamathanādau || 2 || (fol. 697v8–9)

Sub-colophon of the root text

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāsikyāṃ dvādaśaskandhe pratisaṃkramalakṣaṇaṃ dvādaśodhyāyaḥ || || (fol. 697v6–7)

Sub-colophon of the commentary

iti dvādaśe dvādaśaḥ || || 1 || (fol. 697v9)

Microfilm Details

Reel No. A 0283/18–A 0284/01

Date of Filming 03-03-1972

Exposures 262 + 500 = 762

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 11-11-2011