A 31-4 Bhāsvatīkaraṇa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 31/4
Title: Bhāsvatīkaraṇa
Dimensions: 32 x 5 cm x 6 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Jyotiṣa
Date: LS 527
Acc No.: NAK 5/704
Remarks:


Reel No. A 31-4

Inventory No. 10499

Title Bhāsvatīkaraṇa

Remarks also named Bhāsvatī

Author Śatānanda

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete, slightly damaged

Size 32.0 x 5.0 cm

Binding Hole 1, rectangular, in the centre

Folios 6

Lines per Folio 4

Foliation numbers in the middle of both margins of the verso

Illustrations a horoscope’s diagram

Date of Copying LS 527

Place of Deposit NAK

Accession No. 5/704

Manuscript Features

On the recto of fol. 1 there is an inscription in Maithili script announcing the birth of a son, giving the event’s date in three different eras, viz. the Śāka, Vikrama, and Lakṣmaṇa era. The dating corresponds to A.D. 1647. Thus, the difference between the Lakṣmaṇa and the Christian era amounts to 1118 years.

bhādraśudiṣaṣṭhyāṃ śukre anurādhānakṣatre prathamacaraṇe śrīramāpat⟪i⟫yupādhyāye śrīiṣṭadevatāprasāde tad etasya kulānandakaraḥ prathamaḥ putro jātaḥ || śubham stu || śrīr astu || śāke 1568 samvat 1704 la saṃ 529

The MS itself dates only two years back, i.e. it was copied in lakṣmaṇa samvat 527.

The diagram of the son’s horoscope (janmakuṇḍalī) showing the nine grahas distributed amongst the twelve bhāvas has also been drawn.

❖ śāke 1568 vaiśākhaśuklatṛtīyābudhe so〇darapurasaṃ śrīramāpatimiśre veśoñcasaṃ śrīramānandaśarmmā ṛṇanistārapatram arppayati tad atretyādi bhavatsa〇vidhe yan mudrātrayaṃ rājataṃ sthyitaṃ (!) tat prāptam |

The available fols. are: 1–5; 7. Fols. 2–5 and 7 are slightly damaged at the margin.

Excerpts

Beginning

❖ oṁ namaḥ śrīkṛṣṇāya ||

natvā murāreś caraṇāravindaṃ śrīmān śatānanda iti dvijendraḥ |

tāṃ bhāsvatīṃ śiṣyahitārtham āha śāke vihīne śaśipakṣakhekaiḥ<ref name="ftn1">The correct spelling being śaśipakṣakhaikaiḥ, this date corresponds to Śākasamvat 1021, i.e. 1100 A.D.</ref> (!) ||

atha pravakṣye mihiropadeśāt tatsūryyasiddhānta[[samaṃ]] samāsāt |

rūpākṣi〇di..rjñitaśāka eva śāstrābdapiṇḍaṣ kathitaḥ sa eva ||

śāstrābdapiṇḍaḥ svaraśūnyadigghnasthānāgniyukto ⟪..⟫ ṣṭaśa[[tai]]r vvibhaktaḥ |

labdhaṃ nagaiḥ śeṣitam aṅga〇yuktaṃ sūryyādisamvatsarapālakaḥ syāt ||

śeṣaṃ haret projjhya pṛthag ājāśā (!) labdhaṃ raver audayiko dhruvas syāt ||

sahasranighnaḥ khavidhūnito dhaḥ khasiddhabhāgo nabhacakraśeṣaḥ |

khapañcasaṃyuktadaśaghnaśuddhe candrāṣṭabhāgābhyadhikaḥ śa(fol. 2r1)śāṅkaḥ ||

rūdrāhato (!) vedayutas trivedaśeṣaś catuḥṣaṣṭiguṇo radāḍhyaḥ |

pṛthaka (!) khakhāgāśuyug indukendraṃ śuddhyāṣṭabhāgābdanakhāṃśayuktaṃ ||

kendrabhāvaghnādiṣu netracandrair llabdhonito madhyavibur (!) dhruvas syāt ||

pātaḥ śaraghnān naga〇netrayuktā (!) trinandaśeṣo gaganāṅkanighnaḥ |

dvir indurāmāptakharāmahīnaḥ sāṃśo bdavṛndāt punar aṅgacandraiḥ |

deśāntaraṃ digguṇitāt prasā〇dhyam itīha kalpāntasam⟪e⟫[[o]] (!) dhruva (!) syāt ||

(fol. 1v1–2r4)

End

-.. na tasya pañcabhāgonadika(!)śeṣakṛtāṅ guṇādyāḥ |

candrārkkamānāṅgulasaṃguṇā sā khakhāgabhaktyā balanāṅgulāni ||

candrārkkayor dika(!)samamaṇḍasya (!) savyāpasavye balanāgrasūtro

madhyād udagdakṣiṇataḥ śavāntāt ta[mo]rddha(!)sūtreṇa ravīndukhaṇḍaḥ || 〇

sthityarddhanighne rasavedabhaktair mmānāṅgulaiḥ prāka (!) śaratas tadagrāt |

parśo (!) tha muktiś ca tadindukhaṇḍam indugrahe rkkagrahaṇe pratipāt (!) ||

khakhāśvi〇vedānumite yugābde divyoktitaḥ śrīpurū(!)ṣottamasthaḥ |

śrīmāna(!)śatānanda itidam (!) āha sarasvatīśaṅkarayos tanūktaḥ ||

(fol. 7r1–4)

Sub-colophons

iti bhāsvatyāṃ pañcasiddhāntyāṃ dhruvādhikārap (!) prathamaḥ ||     || (fol. 2r4)

iti bhāsvatyāṃ dhruvā(!)grahādhikāro dvitīyaḥ ||     || (fol. 2r1)

iti bhāsvatyāṃ pañcasiddhāntyāṃ tithyadhikāras tṛtīyaḥ ||     || (fol. 4r4)

iti bhāsvatyāṃ pañcasiddhāntyāṃ 〇 grahādhikāraḥ caturthaḥ ||     || (fol. 5r2–3)

iti ⟪śrī⟫ bhāsvatyāṃ pañcasiddhāntyāṃ paśnādhikāraḥ (!) pañcamaḥ ||     || (fol. 5v4)

iti bhāsvatyāṃ pañcasiddhāntyāṃ parileṣādhikāro ṣṭamaḥ || (fol. 7r4)

Colophon

iti śrīśatānandaviracitaṃ bhāsvatīkaraṇaṃ samāptam || la saṃ 527 śrāvaṇavadi 1 śukre bhaure

(fol. 7v1) sūryyodayā(d ga)taghaṭī dalasaṃyutā (dha)

rā(kā)rkṣayogatithay⁅o⁆ +++ hāpyā |

sadyo hi rājagamanāya vilokanīyam

uddālakenabhaṇitaṃ puratas tad etat ||

tryaṅgulakṛtaṃ śaṅkum agninā saha yojayet |

catuḥṣaṣṭer hared bhāgaṃ labdho daṇḍaḥ sthitaṃ palaṃ ||

(fol. 7r4–7v2)

Microfilm Details

Reel No. A 31/4

Date of Filming 11-09-1970

Exposures 10

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 07-12-2005

Bibliographie


<references/>