A 320-11 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 320/11
Title: Amarakoṣa
Dimensions: 26.5 x 10.5 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/7084
Remarks:


Reel No. A 320/11

Inventory No. 2411

Title Amarakoṣa

Remarks

Author Amara Siṃha

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.5 x 10. 5 cm

Binding Hole(s)

Folios 45

Lines per Page 10

Foliation figures on the verso; in the upper left-hand margin under the abbreviation a and in the lower right-hand margin under the word rāma

Scribe

Date of Copying ŚS 1714

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/7084

Manuscript Features

Fols. 1–11 and 14 are missing.

Fol. 17r-18v is microfilmed twice.

Excerpts

«Beginning»


s tathāvidhaḥ || 10 ||

strī śarkarā śarkarilaḥ śārkaraḥ śarkarāvati ||

deśa evādimāv evam unneyāḥ sikatāvati || 11 ||

deśo nadyambuvṛṣṭyambusaṃpannavrīhipālitaḥ ||

syān nadīmātṛko devamātṛkaś ca yathākramam || 12 ||

sirājñi deśe rājanvān syāt tatoʼnyatra rājavān

goṣṭhaṃ gosthānakaṃ tat tu gauṣṭhīnaṃ bhūtapūrvakam || 13 || (fol. 12r1–3)


«End»


kṛtakartary asaṃjñāyāṃ kṛ /// karmaṇi ||

anādyaṃtās tena raktādyarthe nānārthabhedakāḥ || 4 ||

ṣaṭsaṃjñakās triṣu samā yuṣmadasmattiṅavyayam ||

paraṃ virodhe /// ṣṭhaprayogataḥ || 5 ||

iti liṃgāsaṃgrahavarggaḥ || || (fol. 56v4–6)


«Colophon»

ity amarasiṃhakṛtau nāmaliṃgānuśāsane ||

sāmānyakāṇḍatṛtīyaḥ sāṃga eva samarthitaḥ || 3 ||

samāptaṃ cedaṃ nāmaliṃgānuśāsanam iti || ||

ity uktaṃ vyavahārāṃgaṃ nāmaliṃgānuśāsanam ||

śabdānāṃ (na gavaṃtātāpapīndrābṛhaspatim) || 1 ||

padmāni bodhayaty arkaḥ kāvyāni kurute kavi(!) ||

tatsaurabhaṃ (svaṃbhavana) santas tanvaṃti (tadguṇān) || 2 ||

yādṛśaṃ pustakaṃ dṛṣṭaṃ tādṛśaṃ likhitaṃ mayā ||

bhīmasyāpi bhaved bhaṃgo munīnāñ ca matibhramaḥ || 3 ||

śubham astu || || śubham || || rāmāya namaḥ || jānakīnāthāya namaḥ || devyai namaḥ || || śrī

śrīśāke 1714 dvitīyāyāṃ tithau viśāṣānakṣe(!)tre somavāsare meṣaśa(!)krāṃtau likhitam idaṃ pustakam svahastena likhitam || śrīrāmo jayati || (fol. 56v6–10)

Microfilm Details

Reel No. A 320/11

Date of Filming 18-04-1972

Exposures 48

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 02-01-2013

Bibliography