A 320-9 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 320/9
Title: Amarakoṣa
Dimensions: 24.5 x 9.5 cm x 100 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/3260
Remarks:


Reel No. A 320/9

Inventory No. 2234

Title Amarakośa

Remarks

Author

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.5 x 9.5 cm

Binding Hole(s)

Folios 100

Lines per Page 6–7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation a. pra. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/3260

Manuscript Features

Each chapter has separate foliation.


Excerpts

«Beginning»


śrīgaṇeśāya namaḥ || ||

yasya jñānadayāsindhor agādhasyānaghā guṇāḥ ||

sevyatām akṣayo dhīrāḥ saśriye cāmṛtāya ca ||

samāhṛtyānyataṃtrāṇi saṃkṣiptaiḥ pratisaṃskṛtaiḥ(!) ||

saṃpūrṇam ucyate vargair nāmaliṅgānuśāsanam || 2 ||

prāyaśo rūpabhedena sāhacaryāc ca kutracit ||

strīpuṃnapuṃsakaṃ jñeyaṃ tadviśeṣavidheḥ kvacit || 3 ||

bhedākhyānāya na dvandvo naikaśeṣo na saṃkaraḥ

kṛto tra bhinnaliṅgānām anuktānāṃ kramād ṛte ||

triliṅgyāṃ triṣv iti padaṃ mithune tu dvayoriti

niṣiddhaliṅgaśeṣārthaṃ tv aṃtāthādi na pūrvabhāk || 5 || (fol. 1v1–2r1)


«End»


jaivātṛkaḥ śaśāṅkeʼpi khureʼpy aśvasya vartakaḥ ||

vyāghreʼpi puṇḍarīko nā yavānyām api dīpakaḥ || 11 ||

śālāvṛkaḥ kapikroṣṭuśvānaḥ svarṇeʼpi gairikam ||

pīḍārthe ʼpi vyalīkaṃ syād alīkan tv apriyeʼnṛte || 12 ||

śīlānvayāvanūke dve śalke śakalavalkale ||

sāṣṭe śate suvarṇānāṃ hemnyurobhū (fol. 13v5–7, exp.102t 5–7)

«Colophon»

Microfilm Details

Reel No. A 320/9

Date of Filming 18-05-1972

Exposures 103

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 31-12-2012

Bibliography