A 321-13 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 321/13
Title: Amarakoṣa
Dimensions: 31 x 9 cm x 20 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 1/1096
Remarks:


Reel No. A 321-13

Inventory No. 2397

Title Amarakośa

Remarks

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Text Features This text bears the first chapter and only some parts of the second chapter.

Manuscript Details

Script Newari

Material paper

State incomplete

Size 33 0 x 9.3 cm

Binding Hole

Folios 20

Lines per Folio 6

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1096

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya ||

yasya jñānadayāsidho,r (!) agādasyānaghā (!) guṇāḥ |
sevyatām akṣayo dhīrāḥ, sa śriye cāmṛtāya ca ||

samāhṛtyā(2)nyatantrāṇi, saṃkṣiptaiḥ pratisaṃskṛtaiḥ |
saṃpūrṇṇam ucyate vargai,r nāmaliṃgānuśāsanaṃ ||

prāyaso rūpabhedena, sāhacayāc ca kutracit |
strīpuṃna(3)puṃsakaṃ jñayaṃ,(!) tadviśeṣavidheḥ kvacit ||

bhedākhyānāya na dvaṃdvo, naikaśeṣo na saṃkaraḥ |
kṛto ʼtra bhinnaliṃgānā,m anuktānāṃ kramād ṛ(4)te || (fol. 1v1–4)

End

aprakāṇḍe stambagulmau, vallī tu vratatir llatā ||
latā pratāninī vīrud gulminy ulaya ity api ||

nagādhy āroha u(6)cchhāya, utsedhś cocchrayaś ca saḥ |
astrī prakāṇḍaḥ skaṃdhaḥ syā,n mūlāc chākhāvadhes taroḥ ||

same śākhālate (!) skaṃdha,śākhāśāle śiphājaṭe | (fol. 20v5–6)
///

Colophon

ityamarasiṃhakṛtau, nāma limgānuśāsane, svarādi kāṇḍaḥ prathamaḥ sāṃga eva samarthitaḥ || (fol. 17v2-3)

Microfilm Details

Reel No. A 321/13

Date of Filming 18-04-1972

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU

Date 22-09-2005