A 322-4 Vṛhaspati's commentary on the Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 322/4
Title: Amarakoṣa
Dimensions: 29 x 19 cm x 279 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/3253
Remarks:


Reel No. A 322-4

Inventory No. 2485

Title Padacandrikā

Remarks a commentary on Amarasiṃha's Amarakośa by Vṛhaspati

Author Bṛhaspati

Subject Kośa

Language Sanskrit

Manuscript Details

Script Newari, Devanagari

Material paper

State incomplete

Size 30 0 x 10 0 cm

Binding Hole

Folios 299

Lines per Folio 7–9

Foliation figures in the lower right-hand margin under the word guru and upper right-hand margin on the verso

Scribe Gaurīśaṅkara

Date of Copying SAM 849

Place of Deposit NAK

Accession No. 5/3253

Manuscript Features

On fol. 1r written: amarakoṣasya padacandrikā ṭīkā |
Foliation is not mentioned properly; sometimes it starts from a new varga and sometimes from a new kāṇḍa. This text holds only first and second Kāṇḍa.

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||    ||

puruṣārthacatuṣṭayasādhanatvena pramitasya devatāviśeṣasya parebhyaḥ paricitasyopadeśād bhaktiśra(2)ddhāprakāśanena granthārambhe śiṣṭācārapariprāptamānasaṃ namaskāraṃ sūcann āha ||    ||

yasyeti || bho dhīrā. buddhiśālinaḥ sa devatāviśeṣaḥ sevyatāṃ, vāṅmanaḥ karmmabhir abhimataphaladānābhimukhatāṃ prāpyatāṃ | yasyāgādhasyāparimeyamahātmyasya guṇā icchāpra(4)yatnādayo ʼnaghāḥ ahetukatvena vipralipsādidoṣarahitāḥ | (fol. 1v1–4)

End

atra vargge ye yaugikāḥ śabdā (7) mālākāramārdaṅgikavaiṇavikakarmmakāracorākṣadevipravihvādayaḥ (!) puṃsi pracuraprayogadarśanād ekasmin lliṅge puṃsi ye yau(8)gikā uktāḥ te tādurmmyāt tadyogavaśāt teṣām anyato nyatra jātau vṛttau satyām anyatra striyāṃ klībe cohanīyāḥ yathā mālākārī (152v1) strī mālākāraṃ kulam ityādi ye py ayaugikāḥ karaṇamālikakumbhakārādayas te jātivacanatvāt śūdrādivat jāter ityādinā (2) ṅīṣi liṅgāntare strīliṅge klībatve pi boddhavyāḥ ||    ||    || (fol. 152r8–152v2)

Colophon

iti mahintāpanīyakavicakravarttirājapaṇḍitapaṇḍitasā(3)rvvabhaumakavipaṇḍitacūḍāmaṇimahācāryyarāyamukuṭamaṇiśrīmadvṛhaspatikṛtāyām amarakoṣapaṃjikāyāṃ padacandrikāyāṃ (4) śūdrapradhāno varggaḥ bhūmyādikāṇḍo nāma dvitīyaḥ samāptaḥ || ○ ||    || saṃ 849 bhādrapadaśuklasaptamī para aṣṭamī (5) budhavāra, thva kunhu, vatāgṛhanivāsika, śrībhavānīśaṅkarasya, putra,śrīgaurīśaṅkaraṇa, thva ṭīkā (saṃdbhu), thadasena, coyā (6) naṃ, meva, cotakānaṃ, thavata nimittiṃ, dayakā juro || śubhaṃ ||    || (fol. 152v2–6)

Microfilm Details

Reel No. A 322/4

Date of Filming 19-04-1972

Exposures 301

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK/RK

Date 10-07-2005