A 323-3 Amarakoṣa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 323/3
Title: Amarakoṣa
Dimensions: 24 x 8.5 cm x 17 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 2/354
Remarks:

Reel No. A 323/3

Inventory No. 2320

Title Amarakośa

Remarks

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, marginal damaged

Size 24.0 x 8.5 cm

Binding Hole

Folios 17

Lines per Folio 6

Foliation

Place of Deposit NAK

Accession No. 2/354

Manuscript Features

Stamp: Candrasamśera
Repeated foll. 3, 4, 5, 14,

Excerpts

Beginning

❖ oṃ namaḥ sarvajñāya ||

yasya jñāna dayāsiṃdho ragādhasyānaghāguṇāḥ |
sevyatāma/// dhīrāḥ sa śriye cāmṛtāya ca ||

samāhṛtyānyataṃtrāṇi saṃkṣiptaiḥ pratisaṃskṛtaiḥ |
saṃpūrṇṇam ucyate varggai /// nuśāsanaṃ ||

prāyaśo rūpabhedena sāhacaryyācca kutracit |
strī pun-napuṃsakaṃ jñeyaṃ, tad viśeṣavidhe kvacit || (!)

bhedākhyānāyanadvaṃdvo naikaśeṣo na saṃkaraḥ |
kṛto /// nuktānāṃ kramād ṛte || (fol. 1v1–5)

End

hūtir ākāraṇāhvānaṃ saṃhūtir bhubhiḥ kṛtāḥ ||
vivādo vyvahāra syād upanyāsos tu vāṅmukhṃ |
upodghāta udāhāraḥ śapanaṃ śapathaḥ pumān ||
praśnonuyogaḥ pṛcchā ca prativākyottare same |
mithyābhiyogobhyā /// (fol. 17v3–5)

Microfilm Details

Reel No. A 323/3

Date of Filming 19-04-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks The same manuscript is photographed on B 267-5.

Catalogued by JU/MS

Date 31-05-2004