A 338-12 Ṛṣipañcamīkathā

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 338/12
Title: Ṛṣipañcamīkathā
Dimensions: 25.5 x 11 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 5/5672
Remarks:


Reel No. A 338/12

Inventory No. 51265

Title Ṛṣipañcamikathā

Remarks This text is assigned to Bhaviṣyottarapurāṇa.

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete and undamaged

Size 25 x 10.5 cm

Binding Hole

Folios 4

Lines per Folio 7

Foliation numerals in both margins of verso side

Place of Deposit NAK

Accession No. 5-5672

Manuscript Features

Excerpts

Beginning

svasti śrīgurugaṇeśāya namaḥ || śrīsarasatyai namaḥ ||

yudhiṣṭhira uvāca ||

śrutvāni devade[ve]śa vratānisu vahuni ca |
saṃprataṃ men yadācakṣva vrataṃ pāpapraṇāśanaṃ || 1 ||

śrīkṛṣṇa uvāca ||

athānyadapi rājendra pañcamī ṛiṣisaṃjñitām ||
kathayiṣyāmi yat kṛtvā nārīpāpāt pramucyate || 2 ||

rājovāca ||

kīdṛśī pañcamī kṛṣṇa kathañ ca ṛIṣisaṃjñitā ||
pātakān mucyate kasmān nārī yadukulod vadṛ || 3 || (fol. 1v1–4 )

End

|| sumatir uvāca ||

kathamadyaṃ brahmarṣayaḥ praśnam ete samāhitaḥ ||
kena karmavipākena pitarau metayodhanā || 47 ||

imāvasthāṃ saṃprāptau magakṣete pātakāt kathaṃ ||

|| ṛṣya ucuḥ ||

tava mātā purā vipra svagṛhe vālabhāvataḥ || 48 ||

prāptaṛtuṃ viditvā tu saṃparkabhakodvija ||
tena karmavipākena śuniyonim upāgatā || 49 ||

pitāpi sparśa doṣeṇa bali (fol. 4v4–7)

Microfilm Details

Reel No. A 338/12

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 20-06-2003