A 338-19 Gokulanāthasūktikathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 338/19
Title: Gokulanāthasūktikathā
Dimensions: 29.5 x 13.5 cm x 117 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 4/700
Remarks:


Reel No. A 338-19 Inventory No. 39400

Title Gokulanāthasūktikathā

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged right margins

Size 29.5 x 13.5 cm

Folios 117

Lines per Folio 9

Foliation figures in the both upper left and lower right-hand margin of the verso beneath the || śrī || and || rāma ||

Place of Deposit NAK

Accession No. 4/700

Manuscript Features

Twice filmed foll. 8,12,33,43,85,

Misplaced fol.97

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

ciraparibhramaṇanirbharaśramaśithilapadakramo bhramarayuvānandnavanaprācīra ketakakusumadaladroṇiṣu dīrghataradayitajanavirahadavathunādhvanīna bandhavasmin bhava || parāgapaṭalasaikatāntarita śītasvāduma dhusalilapravāhābahantīti vicintya || (fol. 1v1–3)

«Sub: colophon:»

iti śrīgokulanāthasūktau kathāyāṃ parjanyakanyācaritaṃ nāma tṛtīyam ākhyānakaṃ (fol. 95v2–3)

End

bhoginībhogalaṃpaṭo ʼvāvanī bhujaṃga evāntaradhivasati parivārayanti paryantyajiram amīdānadravadurdina valāhakādantāvalāstaralasaṭāpāśāś ca harayaḥ sannidhau nityam anucartamānāvalāvanamitavāṇāsanamaṇḍala nissāritamukhara śilīmukhāḥ paraspara saṃghaṭṭa raṇat kaṭhina carmabhīṣaṇakhaḍgaparicaya nirbhayā janayanti jana nayana kautukaṃ pariplutagati rāmaṇīyakena vanavānarāḥ yatra ca vipaṇimārgādravaka- (fol. 117r5–9)

Microfilm Details

Reel No. A 338/19

Date of Filming 02-05-1972

Exposures 123

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 16-07-2003

Bibliography