A 338-27 Kālabhairavāṣṭamīvratakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 338/27
Title: Kālabhairavāṣṭamīvratakathā
Dimensions: 22 x 9 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 5/5705
Remarks:


Reel No. A 338-27 Inventory No. 28864

Title Kālahairavāṣṭamīvratakathā

Remarks assigned to the Śivapurāṇa

Author Vyāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State Complete

Size 22.0 x 9.0 cm

Folios 13

Lines per Folio 9

Foliation numbers in the upper left and lower right-hand margin of the verso beneath the Title Kāla and rāma

Scribe Viśvanātha

Date of Copying Jyeṣṭhaśukla 6 somavāra

Donor Harikṛṣṇa jośī

Place of Deposit NAK

Accession No. 5/5705

Manuscript Features

exp.1 hrikṛºº jośī Stamp: Nepal National Library

MS dated viśvanāthena jyeṣṭasya (!) ṣaṣtyāṃvāreṃśumālinaḥ ||

Excerpts

Beginning

śrīrāmāya namah |

śāradāyai namaḥ śāradāstayustahārāyai (!)

kā vā kālāṣṭamī śambho sā kālasyāpi vā kathaṃ |

jāgareṇopavāsena kathaṃ tuṣyati bhairavaḥ || 1 ||

śiva uvāca ||

kālāṣṭamīti vijñeyā kārtikasya sitāṣṭamī |

tasyām upoṣaṇaṃ kāryaṃ tathā jāgaraṇaṃ niśi || 2 || (fol. 1v1–3)

End

kālāṣṭamyāṃ viśeṣeṇe (!) kālabhairavasaṃnidhau ||

tat pradurbhāvamāhātmyaṃ paṭhanīyaṃ prayatnataḥ |

śṛṇuvan śrībhairavasyemaṃ prādurbhāvakathāṃ tataḥ |

bhairavācaritaḥ śaivo yātanām naiva pasyati |

nityaṃ bhairavamahātmyaṃ maṃtrāvartanapūrvakaṃ |

pradakṣiṇādikaṃ kāryaṃ bhairaviī yātanāpahaṃ || || (fol. 13r4–6)

Colophon

iti kālabhairavaprādurbhāve ekādaśodhyāyaḥ samāptaḥ || ||

idaṃ bhairavamahātmyaṃ likhitaṃ vyadhimuktake (!) |

viśvanāthena jyeṣṭasya (!) ṣaṣtyāṃvāreṃśumālinaḥ ||

śrīrāmaṃ seve dāśarathiṃ || || || ❁ || ❁ || || (fol. 13r6–8)

Microfilm Details

Reel No. A 338/27

Date of Filming 02-05-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 20-06-2003

Bibliography