A 338-31 Gotrirātrivratakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 338/31
Title: Gotrirātrivratakathā
Dimensions: 22.5 x 10.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 5/5701
Remarks:


Reel No. A 338-31 Inventory No. 39668

Title Gotrirātrivratakathā

Remarks assigned to the liṅgapurāṇa

Author Vyāsa

Subject Kathā

Language Sanskrit

Text Features Vratodyāpanavidhiḥ

Manuscript Details

Script Devanagari

Material Indian Paper

State complete

Size 22.5 x 10.5 cm

Folios 13

Lines per Folio 8

Foliation figures in the lower right-hand margin and Title Lingapurāṇe Gotrirātra in upper left margins of verso

Date of Copying SAM 1721

Donor Veṇidatt Bhaṭṭa

Place of Deposit NAK

Accession No. 5/5701

Manuscript Features

exp. 1, gotrirātravrata and Stamp: Nepal National Library

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ || ||

maṃdarasthaṃ sukhāsīnaṃ śaṃkaraṃ lokaśaṃkaraṃ ||

umā prapacha(!) deveśaṃ sarvalokasukhāvahaṃ || 1 ||

kathayasva prasādena yena duḥkhaṃ na jāyate ||

narāṇāṃ caiva nārīṇāṃ sarvapāpakṣayāvahaṃ || 2 ||

avaidhavyakaraṃ strīṇāṃ putrasaubhāgyadāyakaṃ ||

kṛtena yena deveśa prāpnuyāt paramaṃ padaṃ || 3 || (fol. 1v1–6)

End

brāhmaṇān bhojayet paścāt sapatnīkāṃś ca śaktitaḥ ||

tataś ca svayamaśnīyān svajanair bāmdhavaiḥ saha || 79 ||

iśvara uvāca ||

evaṃ yā kurute nārī gotrirātraṃ ca pārvati |

na dharma līyate tasyāḥ ihaloke paratra ca || 80 ||  (fol. 11v1–5)

Colophon

iti liṃgapurāṇe gotrirātrakathā samāptaḥ (!) ||

bhaṭṭa veṇīdattanī pothī ||

saṃvat 1721 varṣe āṣāḍa śuddya (!) 5 ||

gomayāt tu yavnnena pāraṇāṃ caiva pārvatī (!) |

evaṃ kurād vrataṃ yas tu sarvapāpai (!) pramucyate || 9 ||

iti gotrirātrodyāpanavidhīḥ (!) || || śrīr astu || || (fol. 13r1–3)

Microfilm Details

Reel No. A 338/31

Date of Filming 02-05-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 17-07-2003

Bibliography