A 338-4 Agastyavratakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 338/4
Title: Agastyavratakathā
Dimensions: 22.5 x 7 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 1/505
Remarks:


Reel No. A 338-4 Inventory No. 36631

Title Agastyavratakathā

Subject Katha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 22.5 x 7.0 cm

Exposures 10

Lines per Folio 6–7

Foliation figures in both margins on the verso, in the left under the abbreviation a. ga. stya

Place of Deposit NAK

Accession No. 1/505

Manuscript Features

On the cover-leaf is written agastyārghakathā

Excerpts

Beginning

oṁ namo nārāyaṇāya ||

atha gatyakathā likhyate ||

dharmārthakāmamokṣāṇāṃ dāyine kumbhayonaye |

sarvadevasvarūpāya jagato gurave namaḥ || ||

devy uvāca ||

ataḥ paraṃ samācakṣva kārtavīryyasya bhūpateḥ |

cakravartipada+sya kiṃ vṛttāntaṃ maheśvara(!) || ||

śrībhairava uvāca ||

śruyatān devivṛttāntaṃ kārttavīryyasya †bhaṃnujaḥ† |

vindhyo(!)yakaś ca vipinaṃ tapasyantaṃ rahair hayaṃ ||

vitaraṃ draṣṭukāmo sau jagāma kṛtavīryyabhuḥ ||

tapovanaṃ samāsādya pitroḥ pādāmbunārccanaṃ ||

kṛtvā ttra catuṣkosa harṣanirbharamānasaḥ ||

dattātrayo muniś cāpi tatra tatrāṇume sthitaḥ |

tam apṛcchan namaskṛtya kṛtavīryyasuto nṛpaḥ ||

rāvaṇaṃ tu kathyatāṃ madyaṃ svargamokṣārthasādhanaṃ || (!) (exp. 2 1–6)

End

indriyāṃgavihīno pi sadyaḥ pūrṇendriyo bhava ||

bhaviṣyati na saṃdehaḥ śrutvāgastyasya sambhavaṃ ||

purāviśvasṛjāsarjji devayoṣittilottama ||

mohanāya munīndrāṇāṃ lokasantativṛddhaye |

mohayantī munīn sarvāṃś cacārāśramakhaṇḍake ||

etasmin antaraṃ kāle vanakrīḍāvihāriṇau |

mitraś ca varuṇaś caiva dvāv etau yauvanānvitau ||

adrāṣṭhāṃ (exp. 2–5)

Colophon

 (fol. )

Microfilm Details

Reel No. A 338/4

Date of Filming 02-05-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 17-03-2010

Bibliography