A 339-4 Dvātriṃśatputtalikākathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 339/4
Title: Dvātriṃśatputtalikākathā
Dimensions: 22 x 6.5 cm x 75 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Nepali
Subjects: Kathā
Date:
Acc No.: NAK 1/428
Remarks:


Reel No. A 339-4 Inventory No. 20386

Title Dvātriṃśatputtalikākathā

Subject Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, missing 73v–73r

Size 22.0 x 7.2 cm

Folios 73

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/428

Manuscript Features

On the exp. 2 is written

Prāptā viṃśatihāyanena viśadā pustī na bodheva ca,

Vāraṃvāra vacobhira(rthi hi)(2) mayā kaṣṭaiś ca prāptaśramaiḥ

Ye kecit puruṣā susaṃgatadhiyaḥ kurvvantu kāyaklamaṃ

Prāptuṃ satyam ato gatāṃ khalu yathā vidyabhir (!) ākarṣaṇaṃ || vatisputalipatrā 73

Excerpts

Beginning

❖ oṃ gaṇeśāya namaḥ ||

yaṃ brahmavedāntavido vadanti

paraṃpradhānaṃ puruṣaṃ tathānye |

yasyodgateḥ (2) kāraṇam īśvaraṃ vā,

tasmai namo vighnavināśanāya ||

jāḍyābdhimajjaj janapāradāyāḥ

pāṇḍitya(3)dānaikaviśāradāyāḥ |

vīṇāpravīṇāhatanāradāyāḥ

smarāmi pādāv iha śāradāyāḥ ||

sva(4)rūpam ānandamayaṃ munīnāṃm

agocaraṃ locanayor atīva ||

maṇīṣiceto (!) gṛhadīpadhāma

vandāma(5)he cetasi rāmanāma | (fol. 1v1–5)

End

jampaviṇi ṇa jāo kahno bhu a mihirakā o || kāmo jalṇābhirāmo jassa suo (7) jaya usālacchī || iti +++++++++ṇamprapacha | tato lakṣmī prāha rājan nahaṃ (!) yāsyāmi ta-(exp.81, fol. 74v6–7 )

«Sub-colophon:»

iti triṃśattamā kathā || 30 || (fol.72r3)

Microfilm Details

Reel No. A 339/4

Date of Filming 03-05-1972

Exposures 83

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 3, two expopsures of fols. 13v–14r, 37v–38r, 51v–52r, 54v–55r, 58v–59r, 60v–61r,

Catalogued by MS

Date 30-10-2006

Bibliography