A 340-14 Bāṇaliṅgavarṇana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 340/14
Title: Bāṇaliṅgavarṇana
Dimensions: 24 x 10 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/1016
Remarks:


Reel No. A 340-14 Inventory No. 6335

Title Bāṇaliṅgavarṇamam

Remarks This text is assigned to the Śivapurāṇa

Author Vyāsa

Subject Kathā

Language Sanskrit and Nepali

Manuscript Details

Script Devanagari

Material Paper

State incomplete

Size 24.0 x 10.0 cm

Folios 11

Lines per Folio 5

Foliation figures in the right margin of verso side

Owner / Deliverer

Place of Deposit NAK

Accession No. 5/1016

Manuscript Features

twice filmed fol. 2,

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

narmadādevikāyāś ca gaṃgāyamunayos tathā

saṃti puṇyanadīnāṃ ca vāṇaliṃgān ṣaṇmukha || 1 || ||

narmadāmā sarayumā gaṃgāmā aru pani mahānadimā vāṇaliṃga huṃchan he

kumāra bhanī mahādeva ājñā garchan || 1 ||

indrādi pūjitān yatra taccihnais cinhitāni ca ||

sadā sannihitas tatra śivaḥ sarvārthadāyakaḥ || 2 ||

anyatra pani indraprabhṛti devatāharule pūjāgariyakā indrādidevatāharukā vajrādi jo cinha chan tinai cinha bhayākā hunchan ti vāṇaliṃga kastā hunchan bhanyā dharmārthakāmamokṣadinyā sadāśiva tin harumā nitya rahanchan || 2 || (fol.1v1–2r3)

End

iti vāṇaliṃga cinhaṃ śubham || ||

aba vāyavīyasaṃhitāmā kahyāko vāṇeśvarako svarupa kahiṃcha setovarṇa jo cha brāhmaṇa bhannu lālavarṇa jo cha kṣatriya bhabnnu pahelo varṇa jo cha vaiśya bhannu kālovarṇako jo cha śūdra bhannu || 28 || iti (fol.11v3–5)

Colophon

Microfilm Details

Reel No. A 340/14

Date of Filming 4-5-72

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 27-06-2003

Bibliography