A 340-24 Mahālakṣmīvratakathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 340/24
Title: Mahālakṣmīvratakathā
Dimensions: 21 x 6.5 cm x 30 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 1/1609
Remarks:


Reel No. A 340-24 Inventory No. 32982

Title Mahālakṣmīvratakathā

Remarks =A 1029/27

Author Maṇika

Subject Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete and left margin damaged

Size 21.0 x 6.5 cm

Folios 30

Lines per Folio 5

Foliation figures in the right margins of the verso

Marginal Title

Date of Copying

Place of Deposit NAK

Accession No. 1/1609

Manuscript Features

Excerpts

Beginning

❖ oṃnamaḥ śrīmahālakṣmyai ||

guṇatraya vibhinnābhis tisribhiḥ kāranatmabhiḥ (!) |

mūrttibhiḥ pātu vo devi mahālakṣmī pareśvarī ||

asti kolāpurī nāma nagarī lokaviśrutaḥ |

tatrāsīt sarvvadaityānām rājākolāsurābhidhaḥ ||

narmmadātīramāsṛtya bhrātṛbhyāṃ sahitas tapaḥ |

tad eṣa śivam ārādhya divyaṃ varṣasahasrakam || (fol. 1r1–5)

Sub-colophon

iti śrīmahālakṣmīmahātmye kolāsuravadhaḥ || ❁ || ❁ || (fol. 7v5)

End

gālaboktiṃ samālokya maṇiken ārṣabhāśayā ||

racitaṃ śrīmahālakṣmīvrata khyāpānam (!) uttamam ||

idaṃhi lokatritaye sumānyaṃ

lakṣmīvrataṃ rājasukhapradāyi |

pravartate yatra sadaiva tatra

rājājayī śaśyavatī mahī ca ||

śṛṇvanti ye satataam eva hi

varṇyamānaṃ śahyanuyātamanasaḥ

kavibhiḥ prakaṭīḥ (!) |

teṣāṃ ca santu sukṛtaṃ sukham aprameyaṃ

lakṣmryaśo vipula saṃtati rājyavittaṃ || || (fol. 29v5:30r5)

Colophon

iti mahālakṣmīvratopākhyānaṃ samāptaṃ || || (fol. 30r5)

Microfilm Details

Reel No. A 340/24

Date of Filming 5-5-72

Exposures 31

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 28-06-2003

Bibliography