A 340-7 Bahulākathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 340/7
Title: Bahulākathā
Dimensions: 25 x 12.5 cm x 8 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 5/5694
Remarks:


Reel No. A 340-7

Title Bahulākathā

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25 x 12.5 cm

Folios 8

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bahu and in the lower right-hand margin under the word rāma

Date of Copying VS 1795/ ŚS 1660 = 1738 AD

Place of Deposit NAK 

Accession No. 5/5694 

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

atha bahulāvratakathā liṣyate(!)

yudhiṣṭhi uvāca

bhagavan śotum(!) ichāmi satyavākyam anuttamaṃ

yat prāg bahulayā proktaṃ satyam ekhyātum(!) arhasi 1

bhīṣma uvāca

saumyadharma pravakṣāmi satyārjavaguṇānvitam

vyāghrasya kām anūpasya dhenvāḥ saṃvādam uttamaṃ 2


End

sa (gau)vṛddhim avāpnoti goloke ca mahīpate

yaḥ śṛṇoti ca śatataṃ bhuktimukti(!) bhaven nṛnāṃ(!) cha 178


Colophon

itihāsasamuccaye bahulāvyāghrasaṃrvāde(!) bahulopākhyānavratakathā samāptam(!) śubha(m a)stu samvat 1795 śakra(!) 1660 liṣitaṃ(!) kāhnajītripāṭī śubhaṃ bhūyāta(!)


Microfilm Details

Reel No. A 340/07 

Date of Filming 04-05-1972 

Exposures 11

Used Copy Kathmandu

Type of Film negative 

Catalogued by AN 

Date 24-03-2010