A 340-9 Bahulākathā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 340/9
Title: Bahulākathā
Dimensions: 21.5 x 8.5 cm x 10 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 5/1248
Remarks:


Reel No. A 340-9 Inventory No. 5912

Title Bahulākathā

Remarks This text is assigned to Itihāsasamuccaya

Author Vyāsa

Subject Kathā

Language Sanskrit

Text Features An explanation in 178 ślokas of the Bahulatakathā and the ritual means protecting of cows from tigers.

Manuscript Details

Script Devanagari

Material paper

State complete, damaged

Size 21.5 x 8.5 cm

Folios 10 (2 copies)

Lines per Folio 7

Foliation numerals in the right margins of the verso marginal title: bahu

Scribe Candrabhānu

Date of Copying Samvat 1663

Owner / Deliverer

Place of Deposit NAK

Accession No. 5/1248

Used for edition no/yes

Manuscript Features

Stamp Nepal National Library

1st copy: book owner Dvaivpāyanasyedaṃ dated samvat 1663 samaye pauṣaśudī saptamī gurau likhitamidaṃ candrabhānunā

2nd copy : pūrṇaprajñasyedaṃ date saṃvat 1664 samaye māghavadi daśamī śnivāra likhitamidaṃ candrabhānunā / twice filmed fol. 2,

Excerpts

Beginning

śrī(ga)ṇe(śā)ya (na)maḥ

yudhiṣṭhira uvāca

bahulāvyāghrasaṃvādaṃ kathasva dvijottama

yaṃ śrutvā sarv-vapāpebhyo mucyante prāṇino dhruvaṃ 1

dhaumya uvāca

purā satyayuge rājan dviijaśarmā dvijottamaḥ |

mathurāyā mabhūd dhīmān sarvaśāstrārtha tatvavit || 2

tasya gehe nivasati bahulā dhenur uttamā |

suvṛttā jaghanā sādhvī sarvvāvayavaśobhanā 3 (fol. 1v1–5)

End

pūjāṃ nīvṛtya(!) rājendra tato bhojanam ācaret |

evaṃ kṛtvā vrataṃ rājan labhate vāṃchitaṃ phalaṃ 44

pratyahaṃ pūjayed yas tu saṃvatsaramā(!)taṅdritaḥ |

aputro labhate putraṃ bahulāyāḥ pradādataḥ 45

ihātra labhate putraṃ saukhyaṃ paratra mokṣama(!)pnuyāt (fol. 5r5­–7)

Colophon

iti śrī(itihāsasamucyaye bahulāvratakathāyāṃ samāptā śubham astu) samvat 1663 samaye pauṣasudi saptamī gurau likhitam idaṃ pustakaṃ candrabhānunā ❁ (dvaipāyanasyedaṃ)  (fol.5v1–2)

iti śrī (itihāsasamucyaye bahulāvratakathāyāṃ samāptā) śubham astu || || samvat 1664 samaye māghavadi daśamī śanivāsare likhitamidaṃ pustakaṃ candrabhānunā (|| pūrrajñasyedaṃ || ) (exp.12:1–3)

Microfilm Details

Reel No. A 340/9

Date of Filming 4-5-72

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 07-07-2003

Bibliography