A 341-30 Vyāsaśukasaṃvāda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 341/30
Title: Vyāsaśukasaṃvāda
Dimensions: 35.5 x 5.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 1/931
Remarks:


Reel No. A 341-30 Inventory No. 89535

Title Vyāsaśukasamvāda

Subject [Nīti ] Kathā

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material paper

State complete

Size 35.5 x 5.5 cm

Folios 15

Lines per Folio 5

Foliation x

Owner / Deliverer

Place of Deposit NAK

Accession No. 1/931

Manuscript Features

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya || janamejaya uvāca ||

bhagavan śrotum icchāmi, mahātmyaṃ ca śukasya ca |

parasparaṃ ca samvādaṃ, vyāsasya ca mahāmune ||

pitā putra vivādaṃ ca tan me brūhi dvijottamaḥ ||

|| vaiśampāyana uvāca ||

śṛṇu rājan navahito yathā teṣāṃ mahātmanāṃ |

samvādaṃ ca vacaḥ śreṣṭhaṃ, vairāgyaṃ caiva bhārata ||

mātā dvādaśa varṣāṇi garbhaṃ dhāraya te muniṃ |

tatraiva tapasārūḍhaṃ sarvvaśāstrārthapāragaṃ || (exp.1:1–3)

End

kanyā kīrttimatiś caiva, yogamātā dhṛtavratā |

ya imaṃ śṛṇuyān-nityaṃ paṭhed vā pāṭhayed atha ||

sarv-vapāpād vinirm-mukto lokayor ubhayor api |

dharm-mam arthaś ca kāmaś ca labhate nātra saṃśayaḥ ||

duḥsvapnañ ca duruktaṃ ca, naśyate nātra saṃśayaḥ |

yaḥ pumān sevyate bhaktyā samvādam idam adbhutaṃ ||

sa phalaṃ śīghram āpnoti, vyāsasya vacanaṃ yathā || || (exp.16:4–5)

Colophon

|| iti vyāsa śuka samvādeḥ parisamāptaḥ || ||

aṣṭādaśa purāṇānāṃ karttāraṃ dvijanāyakaṃ |

vyāsaṃ namāmi śirasā, śukadevaṃ ca tat sutaṃ || || (exp.16:6)

Microfilm Details

Reel No. A 341/30

Date of Filming 5-5-72

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 6-01-2004

Bibliography