A 341-32 Vetālapañcaviṃśati

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 341/32
Title: Vetālapañcaviṃśati
Dimensions: 26.5 x 11 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 5/3025
Remarks: + A 342/31


Reel No. A 341-32 Inventory No. 86664

Title Vetālapaṃcaviṃśati

Author Śivadāsa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 27.0 x 12.5 cm

Folios 29

Lines per Folio 11-12

Foliation figures in the right margins of the verso

Owner / Deliverer

Place of Deposit NAK

Accession No. 5/3025

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇēśāya namaḥ ||

praṇamya (śirasādevaṃ gaṇanātha vināyakaṃ |

lokānāṃ hi vinodāya kariṣyehaṃ )<ref name="ftn1">poured ink</ref> kathām imāṃ 1

prārbhyate na khalu vighna bha (yena nīcai (!)

prārabdhavighnavihatā viramaṃtimadhyāḥ

vighnaiḥ punapunar api prati) hanyamānāḥ

prārambham (!) uttamajanā (!) na pari (tyajanti 2

asti ca ) dakṣiṇāpathe ( pṛthvīpratiṣṭā ujjayanīnāmanagarī tatra vikramaseno nāma rājā (maṃtriavrga pura)skṛtaḥ kandarpa iva rupādyo harivajjanavallabhaḥ

prabhūtakāṃti tejaśvī udyamī ca pratāpavān 1 (fol. 1v1–5)

«Sub-colophon:»

iti śrīśivadāsaviracitāyāṃ vetālapaṃcaviṃśatikāyāṃ prathamaṃ kathānamaṃ samāptam (fol. 4v12:5r1)

iti vetālapaṃcaviṃśatyāḥ dvitīyakathā samāptā (fol.6r1-2)

iti tṛtīyā kathā samāptā (fol.8r8-9)

iti caturthaṃ kathānakaṃ samāptaṃ (fol. 9v11)

iti ṣaṣtaṃ kathānakaṃ samāptaṃ (fol. 11r12)

iti saptamaṃ kathānakaṃ samāptaṃ (fol. 11v12)

ityaṣṭamaṃ kathānakaṃ samāptaṃ (fol. 12v8)

iti navamaṃ kathānakaṃ samāptaṃ (fol. 13v2)

itidvādaśamaṃ kathānakaṃ samāptam (fol. 15v12)

iti trayodaśamaṃ kathānakaṃ samāptaṃ (fol. 16v7)

iti caturdaśakaṃ kathānakaṃ samāptaṃ (fol. 18v6)

iti paṃcadaśamaṃ kathānamaṃ samāptaṃ (fol.20r7)

iti ṣoḍaśamaṃ kathānakaṃ samāptaṃ (fol. 21v5)

iti saptadaśaṃ kathānaka(!) samāptaṃ (fol. 22v1)

ityaṣṭādaśamaṃ kathānakaṃ samāptaṃ (fol. 24r1)

ityekonaviṃśatimaṃ kathānakaṃ samāptam (fol. 25r7)

iti viṃśatitamaṃ kathnakaṃ samāptaṃ (fol.26r12)

iti viṃśatimaṃ kathānakaṃ samāptaṃ (fol. 26r12)

ityekaviṃśatimaṃ kathānakaṃ samāptaṃ (fol. 27r11)

iti dvaviṃśatimaṃ kathānakaṃ samāptaṃ (fol. 27v9)

iti trayoviṃśatikathānakaṃsamāptam (fol. 28v12)

End

puruṣo mahān

troṭitopi mahāśatruḥ saṃpūrṇaṃ pātu vai sadā 1

evaṃ bhavati rājendra tava nātra vicāraṇā

śamanāya matiṃ cakrus tadā rājāhaya bhāṣata

bho devāḥ mayā ayaṃ purūṣa hataḥ mama pātakaṃ jātam tasya kena prakāreṇa niṣkṛtir bhaviṣyati śaṃbhuḥ… (fol. 29r11–12)

Microfilm Details

Reel No. A 341/32

Date of Filming 5-5-72

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 11-06-2003

Bibliography


<references/>