A 342-1 Siṃhāsanadvātriṃśikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 342/1
Title: Siṃhāsanadvātriṃśikā
Dimensions: 25.5 x 11 cm x 27 folios
Material: paper?
Condition: damaged
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 5/3027
Remarks: Alternative Title: Vikramādityakathā


Reel No. A 342-1 Inventory No. 87070

Reel No. A 342/1

Title Siṃhāsanadvātriṃśikā

Remarks Alternative Title: Vikramādityakathā

Subject Kathā

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State folios torn off, margins badly damaged.

Size 25.5 x 11 cm

Folios 27

Lines per Folio 13

Foliation figures in the top and bottom margins of the verso

Scribe Cakrapāṇi Miśra

Date of Copying VS 1645 ŚS 1509 mārgabadi 10 candradina

Place of Copying Tarayagrāma

Owner of MS NAK

Place of Deposit NAK

Accession No. 5-3027

Used for edition No

Manuscript Features:

Excerpts

Beginning

///ya namaḥ || || oṃ namo ītarāgāya ||

anantaśabdārthagatābhiyoginaḥ | paśyaṃti pāraṃ na hi yasya yoginaḥ

///tamovināśakaṃ jyotiṣ paraṃ [[ya]]j jayati prakā⟪ra⟫[[śa]]kaṃ || || ...

sakalasurāsuranaranīkara(!)nāyakapraṇatapādāraviṃdaśrīsarvajñaśāsanaprabhāvakasma(!)paramaguruśrīsiddhasenamukhyadivākarapraṇī⟪pa⟫deśapeśalasya jagaddarppa⟨⟨‥⟩⟩rppagāmbhīryyaparamaudāryyādiguṇagaṇālaṃkṛtasya vikramakrāṃtavikramasya śrīvikramanaresvarasya kaścitprabandhaḥ [[sa]]mārabhyate || (fol. 1v)

End

yaḥ kaścid vikramādityacaritaṃ devāṃganāsaṃvādasuṃdaraṃ paṭhiṣyati śroṣyati vā ‥‥ +++++++++ sakalasaukhyāvāptiś ca bhaviṣyati || ||

iti vara ‥ ‥ (kathā) ||

iti śrīvikramādityasya kīrtti(!) dvātriṃśatimā kathā samāptā mīti(!) || || (fol. 27v)

Colophon

saṃvat 1645 śāke 1509 samaye mārggabadidaśamīcandravāsare akaṃ likhitaṃ cakrapāṇimiśra gopālamiśrasyātmajā tarayagrāme vāsi ||

adṛṣṭadoṣān mativibhramād vā etc. (fol. 27v)

Microfilm Details

Reel No. A 342/1

Date of Filming 05-05-72

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 24-12-02

Bibliography