A 342-32 Rāmāvatārasīmantavyākhyāna

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 342/32
Title: Rāmāvatārasīmantavyākhyāna
Dimensions: 24.5 x 8.5 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 5/1450
Remarks:


Reel No. A 342-32

Inventory No. 57263

Title Rāmāvatārasīmantavyākhyā

Subject Karmakāṇḍa/ Upākhyāna

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 8.5 cm

Folios 3

Lines per Folio 7

Foliation figures in the top and bottom margins of the verso

Place of Deposit NAK

Accession No. 5-1458 (verified)

Used for edition no

Manuscript Features

On the recto of the first folio the title is written with a note that it is copied from a palm-leaf MS.

Excerpts

Beginning

1<ref name="ftn1">Misreading for the siddhi symbol.</ref> oṃ namo bhagavate vāsudevāya ||    ||

praṇamya devakīsūnuṃ vāsudevaṃ surottamam |

vakṣye sīmantinīkārye vyākhyānaṃ yutakāmadadam ||

asty ayodhyāpurī ramyā purandarapurī samā |

tasyāṃ bhūmipatiś cāsīd rājā daśaratho nṛpaḥ || (fol. 1v)

End

tato dvijān bhojayitvā datvā kanakadakṣiṇām |

gītavāditraghoṣaiś ca kṛtvā protsāhanaṃ mahat ||

yaḥ kathāṃ śṛṇuyān nityaṃ sīmantanayane vidhau |

vaṃśodyotakaraṃ putraṃ viṣṇoḥ saṃlabhate varāt, ||    || (fol. 3v)

Colophon

iti śrīrāmāvatāraḥ sīmantavyākhyānaḥ samāptaḥ || ○ || (fol. 3v)

Microfilm Details

Reel No. A 342/32

Date of Filming 07-03-72

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 24-12-02

Bibliography


<references/>