A 342-34 Śukasaptati(kathā)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 342/34
Title: Śukasaptati(kathā)
Dimensions: 25.5 x 10.5 cm x 67 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 5/3034
Remarks:

Reel No. A 342/34

Inventory No. 72292

Title Śukasaptati

Remarks

Author

Subject Kathā

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State complete but damaged at margins

Size 25.5 x 10.5 cm

Binding Hole

Folios 67

Lines per Folio 8

Foliation figures in both margins of the verso

Place of Deposit NAK

Accession No. 5-3034

Edited MS no

Manuscript Features

Excerpts

Beginning

Śrīgaṇeṣāya namaḥ ||    ||
praṇamya śāradāṃ devīṃ divyavijñānaśālinīṃ |
vacmi cetovinodārtham uddhāraṃ kīrasaptateḥ ||    ||
yathā asti candraprabhaṃ nāma nagaraṃ tatra vikramaseno nāma rājā | tatra ca haridattaśreṣṭhī tasya bhāryā śṛṃgārasuṃdarī || tayoḥ suto madanaḥ || (fol. 1v)

End

caleva dine lokaḥ sarṣaparakṣikāṃ haste badhnāti tan nūnam apramāṇam aṃtaḥ parāvadahem(!) etadbhir api tale ca vadhair vadhyaḥ || rājāpi tṛd(!) ākarṇya hasan taṃ cauraṃ mumoca || iti śrutvā prabhāvatī supteti || (fol. 66v)

Colophon

iti śukasaptatī(!) saptatamī(!) kathā || etāvatīnāṃ kathānāṃ tarjjaṃte tadbha⟪ā⟫rttā
deśāntarād āgataḥ smin(!) vāgate sā tayaiva tasmin snehalā ʼbhūn(!) || (fol. 66v)

devair uktam kṛte pratikṛtaṃ kuryād dhiṃsite pratihiṃsitaṃ

«With a later hand in the next line»
madgehe masakiva(!) musikavadhu(!) musīva mārjjārīkā
mārjārīva sunī suniva(!) gṛhiṇī vācyaḥ kim anyo janāḥ(!) (67r)

Microfilm Details

Reel No. A 342/34

Date of Filming 07-05-72

Exposures

Used Copy Berlin

Type of Film positive

Remarks

Catalogued by DA

Date 24-12-02