A 342-3 Vyāsaśukasaṃvāda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 342/3
Title: Vyāsaśukasaṃvāda
Dimensions: 24 x 7.5 cm x 20 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 1/451
Remarks:


Reel No. A 342-3 Inventory No. 89532

Reel No. A 342/3

Title Vyāsaśukasaṃvāda

Subject Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete but damaged at margins

Size 24 x 7.5 cm

Folios 20

Lines per Folio 7

Foliation figures in the right margin of the verso

Date of Copying NS 779 bhādrapada 30 bhaumavāra

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-451

Used for edition No

Manuscript Features:

A historical note on the last folio.

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

janamejaya uvāca ||

bhagan(!) śritum icchāmi, māhātmyañ ca śukasya ca ||

parasparañ ca samvādaṃ, vyāsasya da(!) mahāmune(!) ||

pitāoutravivādañ ca, tan me brūhi dvijottama || (fol. 1v)

End

ya⟪ḥ⟫ imaḥ śṛṇuyān nityaṃ pathed(!) vā pāthayed(!) atha ||

sarvvapāpavinirmukto lokayor ubhayor api |

dharmmam arthaś(!) ca kāmaś(!) ca labhate nātra saṃśayaḥ ||

duḥsvapnañ ca duruktañ ca naśyate nātra saṃśayaḥ ||

yaḥ pumān , śavyate(!) bhaktyā, samvādam idam adbhudaṃ(!) ||

sa phalaṃ śīghram āpnoti vyāsasya vacanaṃ yathā || (fol. 19v)

Colophon

iti vyāsaśukasa⟪‥⟫mvāda(!) pariḥ samāptaḥ || 

aṣṭādaśapurāṇānaṃ, karttāraṃ dvijanāyakaṃ | 

vyāsaṃ namāmi śirasā, śukadevañ ca tatsutaṃ || o ||

samvat 779 bhādrapadāmāvāsyāṃ bhaumavāre tasmin dine śukasaṃvādaṃ likhitaṃ || || (fols. 19v-20r)

Microfilm Details

Reel No. A 342/3

Date of Filming 05-05-72

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 24-12-02

Bibliography