A 354-12 Anaṅgaraṅga

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 354/12
Title: Anaṅgaraṅga
Dimensions: 30 x 9 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: NAK 5/3218
Remarks:


Reel No. A 354-12 Inventory No. 2855

Title Anaṃgaraṃga

Author Kalyāṇa Malla

Subject Kāmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.5 x 8.5 cm

Folios 19

Lines per Folio 7–8

Foliation figures in the upper left-hand margin of the verso and lower right-hand margin of the verso under the word rāma.

Date of Copying VS 1807

Place of Deposit NAK

Accession No. 5/3218

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇādhipataye namaḥ śrīkuladevatābhyo namaḥ

atilalitavilāsaṃ viśvacetonivāsaṃ

samapakatavikāśaṃ (!) śaṃbarākhyaḥpraṇāśam (!)

ratinayanavirāmaṃ saṃ(2)tataṃ cābhirāmaṃ

prasabhavijitabāmaṃ śarmadaṃ nami (!) kāmaṃ1

lodīvaṃśāvataṃso hataripuvanitānetrevāriprapūra-

prādurbhūtāśrusiṃdhu (!) pamivarayāśālīpāplā(3)vitaś (!) ca

satputraḥ vyātakīrtar (!) ahamahanṛpateḥ (!) kāmasiddhāṃtavidvān

jīyāt śrīlāḍavānaḥ (!) sitipatimukuṭai (!) ghṛṣṭapādāraviṃdaḥ 2 (fol. 1v1–3)

End

yāvac chaṃkaramauligā suranadī gārī (!) tadardhāṃganā

yāvat premavatī payodhita(4)nayā vakuṃṭhanāthe (!) harā (!) ||

vedābhyāsarato viraṃvicari (!) bhūdr yāvad dineśaḥ śaśī

bhūyāt tāvad anaṃgaraṃgaka iti prītyaiḥ (!) sadā kāminām ||

idam eka caraṇaṃ (fol. 18v3–4)

«Sub-colophon:»

iti śrīmallāḍanamallavinodāya mahākavikalyāṇamallaviracite naṃgaraṃge vivāhādyuddeśanirūpaṇaṃ nāma aṣṭamas taraṃgaḥ saṃvat (6) 1807 māsa asāra sudī 12 || || || || || || (śrīviṣṇupotsidi) || || || || || (7) || || || || || || || || || || || || || || || || || || || (fol. 18v5–7)

Microfilm Details

Reel No. A 354/12

Date of Filming 18-05-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 05-08-2005

Bibliography