A 354-14 Anaṅgaraṅga

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 354/14
Title: Anaṅgaraṅga
Dimensions: 24 x 10 cm x 10 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: NAK 5/3219
Remarks:


Reel No. A 354-14 Inventory No. 2849

Title Anaṃgaraṃga

Author Kalyāṇa Malla

Subject Kāmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 10.0 cm

Folios 10

Lines per Folio 16–21

Foliation figures in the lower right-hand margin of the verso under the word rāma and only śrī has been written in the middle left-hand margin of the verso

Date of Copying VS 1786

Place of Deposit NAK

Accession No. 5/3219

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

atilalitavilāsaṃ viśvacetonivāsaṃ

samarakṛtavikāśaṃ śaṃbarākhyapraṇāśaṃ, |

ratinayanavirāmaṃ saṃ(2)tataṃ cābhirāmaṃ

prasabhavijitavāmaṃ śarmadaṃ naumi kāmaṃ || 1 ||

lodīvaṃśāvataṃso hataripuvanitānetravāriprapūra-

prādurbhūtāsi (!) (3) siṃdhu (!) chamitivarajaśālīlayā (!) klāvitāś (!) caḥ (!) ||

tatputraḥ khyātakīrttir idamadanṛpateḥ (!) kāmasiddhāṃtavedī

jīyāc chrīlāḍakhānaḥ (4) kṣitipatimukuṭair ghṛṣṭapādāraviṃdaḥ || 2 || (fol. 1r1–4)

End

suviditaparamārthaḥ kāmaśāstrasya vidvān

vividha(14)rativinodaiḥ kāminīnāṃ manāṃsi ||

anudinam anurāgād raṃjayed yaḥ salīlaṃ

phalam avikalam eva prāpnuyāj janmanaḥ saḥ ||

yāvac chaṃkaramauligā suranadī gaurī tadarddhāṃ(15)gagā

yāvat premavatī payodhitanayā vaikuṃṭhanāthe harau ||

vedābhyāsarato viraṃcir api bhū (!) yāvad dineśaḥ śaśī

bhūyāt tāvad anaṃgaraṃgaka iti prītyai sadā kāminām || 10 || (16) || (fol. 1v13–16)

Colophon

iti śrīmallāḍanavallavinodāya (!) mahākavikalyāṇamallaviracite ʼnaṃgaraṃge saṃbhoganirūpaṇaṃ nāma daśamaḥ sthalaḥ || śrīr astu sarveṣām || saṃvat 1768 (fol. 10v16)

Microfilm Details

Reel No. A 354/14

Date of Filming 18-05-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 08-08-2005

Bibliography