A 354-18 Nāgarakasarvasva

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 354/18
Title: Nāgarakasarvasva
Dimensions: 26 x 10.5 cm x 8 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: NAK 4/723
Remarks:


Reel No. A 354-18 Inventory No. 45102

Title Nāgarakasarvasva

Author Padmaśrījñāna

Subject Kāmaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 27.0 x 10.0 cm

Folios 8

Lines per Folio 10–12

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/723/7

Manuscript Features

Folios 2–5 are missing.

Excerpts

Beginning

❖ oṃ namo makaradhvajāya ||

muhūrttam api yaṃ smarann abhimatām, manohāriṇīṃ,

labheta madavihvalāṃ laḍahakāminīṃ kāmukaḥ |

tam ullasitaḍambaraṃ surucirā(2)ṅgarāgāruṇaṃ,

namāmi sumanaḥśaraṃ satatam āryyamaṃjūśriyaṃ (!) ||

kecid bhāṣāntarakṛtatayā kāmaśāstraprabandhā,

durvvijñeyā gurutaratayā kecid alpā(3)rthakāś ca |

tat padmaśrīviracitam idaṃ sarvvasāraṃ subodhaṃ |

śāstra (!) śīghraṃ śṛṇuta sudhiyo ʼbhīṣṭadharmmārthakāmaḥ (!) || (fol. 1r1–3)

End

āsīd brahmakule kalāgranirayo (!) yo vāsudevaḥ kṛtī,

tasya snehavaśāc ciraṃ pratimu(7)huḥ saṃpreraṇāt sāṃprataṃ |

dīpteyaṃ ratiśāstradīpakalikā padmāśriyo (!) dhīmato,

hṛdyārthān prakṛtī (!) karotu jagatāṃ sahṛtya hārddaṃ tamaḥ ||

rājā dharmmarato (8) stu nirjjitaripuḥ ṣaṭkarmmayukto dvijaḥ,

niḥkleśāḥ kṛtino bhavantu muditāḥ satkāralābhānvitāḥ |

anyonyapriyatāprasannamanasaḥ sarvvatra santu pra⁅jāḥ⁆

(9) nityaṃ tiṣṭhatu sarvvasatvanicayaiḥ saṃpūritā medinī ||  || (fol. 12r6–9)

Colophon

iti paṇḍitapadmaśrījñānaviracite nāgarasavvasutodayo nāmāṣṭadaśaḥ (!) pari(10)cchedaḥ samāptaḥ || || śubham astu sarvvadā || || (fol. 12r9–10)

Microfilm Details

Reel No. A 354/18

Date of Filming 18-05-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 6v–7r has been microfilmed double.

Catalogued by BK/JU

Date 09-08-2005

Bibliography