A 354-19 Nāgarakasarvasva

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 354/19
Title: Nāgarakasarvasva
Dimensions: 23.5 x 10 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: NAK 5/3213
Remarks:


Reel No. A 354-19

Inventory No. 45099

Title Nāgarakasarvasva, Nāgarakasarvasvaṭīkā

Author Padmaśrījñāna, Jagajjyotirmalla

Subject Kāmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23 .0 x 10.0 cm

Folios 46

Lines per Folio 9

Foliation figures in the lower right-hand margin of the verso under the word || rāmaḥ ||

Place of Deposit NAK

Accession No. 5/2313

Manuscript Features

Excerpts

Beginning of the basic text

oṃ namaḥ śrībhavānīśaṃkarābhyāṃ namaḥ || ||

śrījagajjyotimallena bhavānīcarāṇāṃbujaṃ ||

natvā nāgarasarvasvaṭīke(2)yaṃ paritanyate ||

muhūrttam api ya (!) smarann abhimatās (!) manohāriṇīṃ ||

labheta madavihvalāṃ yad iha kāminīṃ kāmukaḥ ||

tam u(3)llasitaḍambaraṃ surucirāṃgarāgāruṇaṃ |

namāmi sumanaḥśaraṃ satatam āryyamañjuśriyaṃ || (fol. 1v1–3)

Beginning of the commentary of the basic text

ādau granthakāraḥ kāmaśāstratvā(4)t | kāmadevaṃ namaskaroti || ahaṃ granthakāraḥ tat tasmād iha granthe | taṃ sumanaḥśaraṃ kāmaṃ satataṃ niraṃtaraṃ namāmi | namaska(5)roti (!) | sumanasaḥ puṣpaṃ tad eva śaro yasya sa . taṃ. taṃ. kaṃ. kāmukaḥ yaṃ kāmaṃ muhūrttam api smaran abhimatāṃ svamanovāṃchitāṃ (6) kāminīṃ labheta. | kathaṃbhūtā (!) kāminīṃ manohāriṇīṃ. | arthād ātmanaḥ manohāriṇīṃ | punaḥ kathaṃbhūtāṃ madavihvalāṃ ma(7)dena yauvanamadena vihvalāṃ sagarvitām ity arthaḥ | taṃ kiṃ viśiṣṭaṃ. ullasitaḍambaraṃ | ullasito ḍambaro garvo yasya saḥ (8) taṃ punaḥ kathaṃbhūtaṃ surucirāṃgarāgāruṇaṃ. suruciraṃ ca yat aṃgaṃ ceti | tat surucirāṃgaṃ surucirāṃge rogena (!) anulepena a(9)ruṇo yaḥ sa taṃ punaḥ kathaṃbhūtaṃ āryyamaṃjuśriyaṃ | āryā gariṣṭhā maṃju (!) komalā śrīḥ śobhā yasya sa taṃ || (fol. 1v3–9)

End of the basic text

rājā dharmmarato ʼstu nirjjitaripuḥ ṣaḍva(5)rgavaśyo vaśī

niḥkleśāḥ kṛtino bhavantu muditāḥ satkāralābhānvitāḥ ||

anyānyapriyatāprasannamanasaḥ (!) sarvatra santu (6) prajāḥ ||

nityaṃ tiṣṭhatu sarvasatvanicayaiḥ saṃpūritā medinī || (fol. 45v4–6)

End of the commentary of the basic text

rājā dharmanirataḥ astu tataḥ kiṃ viśiṣṭaḥ nirjjitaripuḥ ni(7)rjitā ripavo yena saḥ

ṣaḍvargāḥ ṣaḍguṇāḥ vaśe yasya saḥ

saṃdhir nnā vigraho yānaḥm (!) āsanam dvaidham āśrayaḥ

ṣaḍguṇāḥ ity a(8)maraḥ

punaḥ kiṃbhūtaḥ vaśī jiteṃdriyaḥ kṛtinaḥ paṇḍitāḥ

satkāralābhānvitāḥ mānalābhasaṃyuktāḥ muditāḥ harṣitāḥ ||

(9) niḥkleśāḥ kleśarahitāḥ santu bhavantu | prajā anyonyapriyatāprasannamanasaḥ sarvadā santu medinī sarvasatvanicayai (!) (46r1) saṃpūritā tiṣṭhatu || ||

jagajjyotirmmallabhūpair granthānekān vilokya ca ||

iyaṃ nāgarasarvasvaṭīkā yatnena sādhitā (2) || ❁ || (fol. 45v7–46r2)

Colophon

iti mahārājādhirājaśrīśrījagajjyotirmmallabhūpaviracitāyāṃ nāgarasarvasvaṭīkāyāṃ aṣṭādaśapari(3)cchedaḥ samāptaḥ || || śubham || || (fol. 46r2–3)

Microfilm Details

Reel No. A 354/19

Date of Filming 18-05-1972

Exposures 46

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 10-08-2005

Bibliography