A 354-22 Nāgarakasarvasva

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 354/22
Title: Nāgarakasarvasva
Dimensions: 35 x 10.5 cm x 53 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: NAK 1/1464
Remarks:


Reel No. A 354-22 Inventory No. 45107

Title Nāgarakasarvasva, Nāgarakasarvasvaṭīkā

Author ?,Jagajjyotirmalla

Subject Kāmaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 25.0 x 10.5 cm

Folios 53

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1464

Manuscript Features

Excerpts

«Beginning of the basic text:»

❖ oṃ namaḥ śrībhavānīśaṃkarābhyāṃ namaḥ || ||

śrījagajjyotimallena bhavānīcarāṇāṃbujaṃ |

natvā nāgarasarvasvaṭī(2)keyaṃ paritanyate ||

muhūrttam api yaṃ smarann abhimatām manohāriṇīṃ,

labheta madavihvalāṃ yad iha kāminīṃ kā(3)mukaḥ |

tam ullasitaḍambaraṃ surucirāṃgarāgāruṇaṃ,

namāmi sumanaḥśaraṃ satatam āryyamañjuśriyaṃ || (fol. 1v1–3)

«Beginning of the commentary of the basic text:»

ādau gra(4)nthakāraḥ kāmaśāstratvāt, kāmadevaṃ namaskaroti, ahaṃ granthakāraḥ tat tasmād iha granthe, taṃ sumanaḥśaraṃ kā(5)maṃ satataṃ nirantaraṃ namāmi, namaskaromi, sumanasaḥ puṣpaṃ tad eva śaro yasya sa taṃ, taṃ kaṃ, kāmukaḥ yaṃ kāmaṃ (6) muhūrttam api smaran abhimatāṃ svamanovāṃchitāṃ kāminīṃ labheta, kathaṃbhūtāṃ kāminīṃ manohāriṇīṃ, arthā(7)d ātmanaḥ manohāriṇīṃ, punaḥ kathaṃbhūtāṃ madavihvalāṃ madena yauvanamadena vihvalāṃ sagarvvitām ity artha(8)ḥ, taṃ kiṃ viśiṣṭaṃ, ullasitaḍambaraṃ, ullasito ḍambaro garvvo yasya saḥ, taṃ, punaḥ kathaṃbhūtaṃ surucirāṃgarā(9)gāruṇaṃ, suruciraṃ ca yat aṃgaṃ ceti, tat surucirāṃgaṃ, surucirāṃge rāgena (!) anulepena aruṇo yaḥ sa (2r1) taṃ, punaḥ kathaṃbhūtaṃ āryyamaṃjuśriyaṃ, āryā gariṣṭhā maṃju (!) komalā śrīḥ śobhā yasya sa, taṃ || || (fol. 1v3–2r1)

«End of the basic text:»

rājā dharmmarato ʼstu nirjjitari(2)puḥ ṣaḍvarggavaśyo vaśī,

niḥkleśāḥ kṛtino bhavantu muditāḥ satkāralābhānvitāḥ |

anyonyapriyatāpra(3)sannamanasaḥ sarvvatra santu prajāḥ,

nityaṃ tiṣṭhatu sarvasatvanicayaiḥ saṃpūritā medinī || (fol. 53v1–3)

«End of the commentary:»

rājā dharmanirataḥ (4) astu, rājā kiṃ viśiṣṭaḥ nirjjitaripuḥ, nirjitā ripavo yena saḥ,

ṣaḍvarggāḥ ṣaḍguṇāḥ vaśe yasya, saḥ

(5) saṃdhir nnā vigraho yāna,m āsanam dvaidham āśrayaḥ

ṣaḍguṇāḥ ity amaraḥ,

punaḥ kiṃbhūtaḥ vaśī jitendriyaḥ, (6) kṛtinaḥ paṇḍitāḥ

satkāralābhānvitāḥ mānalābhasaṃyuktāḥ, muditāḥ harṣitāḥ

niḥkleśāḥ kleśarahitā(7)ḥ santu bhavantu, prajā anyonyapriyatāprasannamanasaḥ sarvvadā santu, medinī sarvvasatvanicayai (!) saṃpūritā ti(8)ṣṭhatu || ||

jagajjyotirmmallabhūpai,r granthānekān vilokya ca |

iyaṃ nāgarasarvvasva,ṭīkā yatnena sādhitā || (fol. 53v3–8)

«Colophon of the commentary:»

iti (9) mahārājādhirājaśrīśrījagajjyotirmmallabhūpaviracitāyāṃ nāgarasarvvasvaṭīkāyāṃ aṣṭādaśapari(3)cchedaḥ samāptaḥ ||

thva gutriadikabhiṃ makhu lipoṭadayakā guli bhiṇa || (fol. 53v8–9)

Microfilm Details

Reel No. A 354/22

Date of Filming 18-05-1972

Exposures 55

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 11-08-2005

Bibliography