A 354-23 Nāgarakasarvasva

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 354/23
Title: Nāgarakasarvasva
Dimensions: 30 x 11 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: NAK 4/718
Remarks:


Reel No. A 354-23 Inventory No. 45100

Title Nāgarakasarvasva

Author Padmaśrījñāna

Subject Kāmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 11.2 cm

Folios 29

Lines per Folio 7

Foliation figures in the lower right-hand margin of the verso under the word rāma

Date of Copying NS 979

Place of Deposit NAK

Accession No. 4/718

Manuscript Features

śrīrāma nārāyaṇa vāsudeva

govinda vaikuṇṭha mukunda kṛṣṇa ||

(2) śrīkeśavānanta nṛsiṃha viṣṇo

māṃ trāhi saṃsārabhujaṅgadaṣṭam ||

(3) ekāraukārayuktā hariharajaharāḥ paṃcavāṇāḥ smarasya

khyātā lakṣāṇy amīṣāṃ hṛdayakucadṛśi mūrdhni jihvākra(4)meṇa ||

sthāneṣv eteṣu (nārāhitātanidhelachapratāgāpala)

(5) ahaṃ tanmaya evāsmi manmayī sā na karhicit ||

nātha satyaṃ bhavān kṛṣṇaḥ sā tu gaurīti gīyate || 1 ||

(6) priyasakhi lajjājaladau majjāmaḥ kiṃ vadāmo tra ||

a(jā)sevitacaraṇaḥ ku(bjā) caraṇau prasādhayati ||

Excerpts

Beginning

❖ oṃ namo makaradhvajāya || || śrīgurave namaḥ || ||

muhūrttam api yaṃ smarann abhimatām manohāriṇīṃ

la(2)bheta madavihvalāṃ laḍahakāminīṃ kāmukaḥ ||

tam ullasitaḍambaraṃ surucirāṃgarāgāruṇan

namāmi sumanaḥ(3)śaraṃ satatam āryyamañjuśriyaṃ ||

kecid bhāṣāntarakṛtayā kāmaśāstraprabandhā,

durvvijñeyā gurutaratayā ke(4)cid alpārthakāñ ca ||

tatpadmaśrīviracitam idaṃ sarvvasāraṃ subodhaṃ ||

śāstraṃ śīghraṃ śṛṇuta sudhiyo ʼbhīṣṭa(5)dharmmārthakāmā[[ḥ]] || (fol. 1v1–5)

End

āsīd brahmakule kalāgranirayo (!) yo vāsudevaḥ kṛtī

tasya snehavaśā(8)c ciraṃ pratimuhuḥ saṃpreraṇāt sāṃprataṃ ||

dipteyaṃ (!) ratiśāstradīpakalikā padmāśriyo (!) dhīmato,

hṛdyārthān pra(29r1)kṛtīkarotu (!) jagatāṃ saṃhṛtya hārddaṃ tamaḥ ||

rājā dharmmarato stu nirjjitaripuḥ ṣaṭkarmmayukto dvijaḥ

niḥkle(2)śāḥ kṛtino bhavantu muditāḥ satkāralābhānvitāḥ ||

anyonyapriyatāprasannamanasaḥ sarvvatra santu prajā

nityaṃ (3) tiṣṭhatu sarvvasatvanicayaiḥ saṃpūritā medinī ||  || (fol. 28v7–29r3)

Colophon

iti paṇḍitapadmaśrījñānaviracite nāgarasarvvasve su(4)todayo nāmāṣṭadaśaḥ (!) paricchedaḥ samāptaḥ || || || śubham astu sarvvadā || || || || svasti śrīnepālasa(5)mvatsara (!) || 979 || || miti āṣāḍha śudi 6 roja 2 śubham || || || || (fol. 29r3–5)

Microfilm Details

Reel No. A 354/23

Date of Filming 18-05-1972

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 12-08-2005

Bibliography