A 354-25 Pañcaśara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 354/25
Title: Pañcaśara
Dimensions: 23.5 x 10.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: NAK 5/7390
Remarks: subject uncertain; b Prajāpati, subj.: J?; A 1065/16


Reel No. A 354-25 Inventory No. 51982

Title Pañcaśara

Author Prajāpati

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 11.0 cm

Folios 15

Lines per Folio 10–11

Foliation figures in the upper left-hand margin of the verso under the abbreviation paṃ.śa. and lower right-hand margin of the verso under the word rāma

Place of Deposit NAK

Accession No. 5/7390

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

iṣṭadevaṃ namaskṛtya gopālaṃ kuladaivataṃ

śrīprajāpatidāse(2)na kriyate graṃthasaṃgrahaḥ 1

navagrahān namaskṛtya tathā devīṃ sarasvatīṃ

praṇipatya (3) guruṃ kiṃcij jyotirgraṃthe (!) vadāmy ahaṃ 2

sadvaidyakulajātena parihāraḥ kṛto ma(4)yā

jyotirvitsu ca sarveṣu brāhmaṇeṣu viśeṣataḥ 3

varāhakṛtasūtreṇa yat kiṃ(5)cit kriyate mayā

jyotirvidaḥ prapaśyaṃtu grahāṇāṃ suvicārakāḥ 4

paṃcaśarā(6)bhidhānaṃ ca graṃthaṃ nidhanasaṃśrayaṃ

kiṃcid uddeśagamyaṃ ca svalpaṃ vakṣyāmi śāśva(7)taṃ 5 (fol. 1v1–5)

End

daśaśūnyaṃ bhaved yatra va(8)rṣaś ca guruśukrayoḥ

kleśamātraṃ bhavet tasya jīvane nātra saṃśayaḥ 67

chidre (9) budhadvaye śūnye janmani budhadvaye kuje

śukre śūnyadvaye karma mṛtyur bhavati nā(10)nyathā 68

samudāyaṃ yathāriṣṭaṃ maduktaṃ-

pāpayoge bhaved riṣṭaṃ śubhayoge bhavec chubhaṃ 70 (fol. 15v7–10)

Colophon

iti prajāpatikṛtapaṃcaśarā (!) samāptāḥ || || (fol. 15v10)

Microfilm Details

Reel No. A 354/25

Date of Filming 18-05-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 13v-14r has been microfilmed double.

Catalogued by BK/JU

Date 15-08-2005

Bibliography