A 354-26 Smaradīpikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 354/26
Title: Smaradīpikā
Dimensions: 24 x 8 cm x 56 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: NAK 1/1421
Remarks:


Reel No. A 354-26 MTMInventory No.:67393

Title Smaradīpikā

Subject Kāmaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 24.0 x 8.0 cm

Folios 16

Lines per Folio figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1421

Manuscript Features

Foll. 1 and 2 are missing.

Excerpts

Beginning

-malaṃ tathā |

svadaśāṃgulamedras (!) tu, medasvī vṛṣabho mataḥ || 14 ||

hayo yathā ||

aśvakaḥ kṛpaṇaś cai(2)va mithyāvādi (!) ca nirkūyaḥ (!) |

dvādasāṃṅ (!) gulamedras (!) tu kusalo pi hayo mataḥ || 15 ||

a(3)tha strīṇāṃ jāticatuṣṭayaṃ ||

padminī citriṇī caiva śaṃkhinī hastinī tathā |

pratyekaṃ ca va(4)rastrīṇāṃ, khyātaṃ jāticatuṣtayaṃ (!) || 16 ||

śaśīvadanā (!) bimboṣṭhī, tanvī tāmranakhī tathā

(5) mandagā lajjitā śyāmā, raktopāntavilocanā || 17 || (fol. 3r1–5)

End

palāśodumbaraṃ cāpi, tailaṃ kusumbhasaṃ(3)bhavaṃ (!) |

madhunā yonisaṃllepād (!) dāḍh⟪i⟫īkaraṇam uttamaṃ ||

sviyestadevatāmantro (!) japta (!) svārtham ahiṃ(4)sakaḥ |

yathāvibhūti dānaṃ ca brahmacaryye ca tiṣṭhati ||

kṛtvādau tatra śuddhin tu, punaḥ kṣetre (5) śubhe dine |

sūryyodayapradosābhyāṃ, viṣeyārc (!) ca svayaṃ munī (!) ||

kṛtvā caikamanā vijño, yadi b⟪i⟫ī(18r1)jaṃ vimuṃcati |

svayam āsādhayen nūnaṃ, guṇavantaṃ yaśasvinaṃ || iti sutodayaḥ || || (fol. 17v2–18r1)

Colophon

iti kāma(2)śāstrasmaradīpikā samāptaḥ (!) || ❁ || ❁ || ❁ || || (fol. 18r1–2)

Microfilm Details

Reel No. A 354/26

Date of Filming 18-05-1972

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/BK

Date 05-09-2005

Bibliography