A 354-28 Pañcasāyaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 354/28
Title: Pañcasāyaka
Dimensions: 26 x 11 cm x 13 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: NAK 5/3207
Remarks:


Reel No. A 354-28

Title Pañcasāyaka

Subject Kāmaśāstra

Language Sanskrit

Reference SSP 2988

Manuscript Details

Script Devanagari

Material paper

State complete, damaged

Size 26.0 x 11.0 cm

Folios 13

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word śrīrāma.

Date of Copying VS 1830

Place of Deposit NAK

Accession No. 5/3207

Manuscript Features

Folios 1-6 are damaged in the right-hand margin.

Excerpts

Beginning

śrīgaṇeśāya naṃaḥ ||

ratiparimalasiṃdhuḥ kāminī kelibaṃdhur

vihitabhuvanamodaḥ sādhyamānapramodaḥ ||

jayati makaraketur mohanasyaikahetur

viracitabahusevaḥ kāmabhiḥ(!) kāmadevaḥ || 1 ||


asti pratyaham arthitāya haraṇas tatvaikadīkṣāguruḥ

śrīkaṃgarccanatatparobhuvacatuḥṣaṣṭeḥ kalānāṃ niddhi

saṃgītāgamasatprameyaracanā cāturyyacūḍāmaṇiḥ

prakhyātaḥ kaviśekharāṃcitapadaḥ śrījyotir īśaḥ kṛtī || 2 ||

(fol. 1v1–3)


End

ye dīneṣu dayālavaḥ spṛśati yāṃ nalpepinaśrīmado

vyagrāye ca paropakārakaraṇe dūṣya(n)ti ye yācitāḥ |

svaschāḥ(!) saty api yauvanodayamahāvyādhiprakope pi ye

te bhūmaṃḍalamaṃḍanaikatilakāḥ saṃtaḥ kiyaṃto janāḥ 46

(fol. 13r9–11)


Colophon

iti śrīkaviśeṣarācāryaviracite paṃcasāyake paṃcamaḥ sāyakaḥ ||

samāptaḥ saṃvat 1830 sāvana vadi 25

(fol. 13r11)


Microfilm Details

Reel No. A 354/28

Date of Filming 18-05-1972

Exposures 16

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 14-04-2010