A 355-1 (Chando 'mṛtagalyaprabheda)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 355/1
Title: [Chando 'mṛtagalyaprabheda]
Dimensions: 31 x 12 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 2/719
Remarks:


Reel No. A 355-1 Inventory No. 15102

Title Chando 'mṛtagalyaprabheda

Subject Chandaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 12.0 cm

Folios 28

Lines per Folio 8

Foliation figures in upper left-hand and lower right-hand margin irregularly of the verso; marginal title is Chaṃdo.and guruḥ / mṛta

Place of Deposit NAK

Accession No. 3/719

Manuscript Features

Excerpts

Beginning

oṃ namo ratnatrayāya || paramagurubhyo namaḥ ||

devaṃ praṇamya śākyendraṃ jayalakṣmītanudbhavaṃ ||

śrīrāmānaṃdatanadyo (!) mṛtānaṃdo tanod imāṃ (!) || 1 ||

ba(2)hūni viduṣāṃ saṃti chaṃdaḥśāstrāṇi yady api ||

śāraṃ ākṛṣya sarvebhyas chedanārtho mad udyamaḥ || 2 ||

śākyen (!) māhātmyakusumā padyagadyālisaṃ(3)kulā ||

iya (!) chaṃdomṛtalatā vidvadkaṃṭhe lagiṣyatu || 3 || (fol. 1v1–3)

End

jaya jaya tathāgata tatha(7)tākramatākulatā samavāpta

sa samatānugatatatvavijñānasamuddhṛtājñāna (!) dīna

satva (!) vividhavikārāṃdhakāravidhvaṃsanadivākara(8) vidyākarakalikālamahākālakalanāyakakalikālasamadhigatavibodhitabodhibaladhimatapravṛttidharammanivṛttapravṛttavi(1)niyojita nivṛttanamas te namas te śauddhodane mahāśuddhodana nikhivvājñānānalābhitaptatanuṃ mā manadhigatamanoratha rakṣa rakṣa vya(2)vahāroditaṃ prāyo mayā chaṃdotra kīrtitaṃ || prāstārādi punanoktaṃ kevalaṃ kautukaṃ hi tat || (!) (fol.28r6–28v2)

Colophon

iti chaṃdomṛtaadyaprabhedāṣaṣṭī(3)maṃjarĩ (!) || || (fol. 28v2–3)

Microfilm Details

Reel No. A 355/1

Date of Filming 18-05-1972

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 17-08-2005

Bibliography