A 355-23 Vṛttaratnākara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 355/23
Title: Vṛttaratnākara
Dimensions: 24.5 x 10.5 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 5/3130
Remarks:


Reel No. A 355-23 Inventory No. 89352

Title Vṛttaratnākara

Remarks a commentary Nārāyaṇīyavivṛti by Nārāyaṇabhaṭṭa

Author Kedāra

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 10.5 cm

Folios 46

Lines per Folio 13–15

Foliation figgures in upper left-hand and middle right-hand margin of the verso

Date of Copying SAM 1878

Place of Deposit NAK

Accession No. 5/3130

Manuscript Features

Stamp Nepal National Library, and Vṛttaratnākaraḥ nārāyaṇīyavṛttisahitaḥ (patrāṇI 1-46) exp.2

Excerpts

«Commentary text of Beginning:»

śrīgaṇeśaya namaḥ ||

natvā gaṇeśaṃ vāgdevīṃ piṃgalaṃ mātaraṃ gurum |

anyān api ca bhāṣyādi kartṛṃś chaṃdo viśāradān | 1 |

śrīrāmabhaṭṭeśvarasūrisūnur

nārāya(2)ṇaḥ svām anurudhya buddhim

saṃkṣepavṛtyāvivṛttiṃ suvṛtta-

ratnākare vyaktatayā tanoti | 2 | (fol. 1v1–2)

«Root text of Beginning:»

sukhasaṃtānasiddhyarthaṃ natvā brahmācyutārcitaṃ ||

gaurī vināyakopetaṃ śaṃkaraṃ lokaśaṃkaraṃ || 1 ||

vedārthaśaiva śāstrajñaḥ padyekobhūd dvi(8)jottamaḥ ||

tasya putrāsti kedāraḥ śivapādārcane rataḥ || 2 ||

tenedaṃ kriyate chaṃdo lakṣyalakṣaṇasaṃyutam

vṛttaratnākaraṃ nāma bālānām (9) sukhasiddhaye || 3 || (fol. 1v7–9)

End

«Commentary text of End:»

vaṃśe bhut kasyapasya prakaṭaguṇagaṇaḥ śiva siddhāṃtavettā

vipraḥ padyekanāmā vimalataramatir vedatatvā(!)vabodye ||

kedā(7)ras tasya sūnuḥ śivacaraṇayugārādhanaikāgracittaś

chaṃdas tenābhirāmaṃ praviracitam idaṃ vṛttaratnākarākhyam || 9 || (fol. 45v6–7)

«Root text of End:»

graṃthesmin guṇagṇavattvam ucyate cet

svaṃ kāryaṃ gu(8)ṇagaṇavan na manyatekaḥ

tat saṃtaḥ śirasi kṛtāṃjalis tu yāce

śodhyaṃ tat sad asad ihoditaṃ mayā yat || ||

yāti vikamaśakedvikhaṣaṭ (9) bhūmisammitesitagakārtikarudre ||

graṃthapūrtisukṛtaṃ kila kurmo rāmachaṃdrapadapūjanapuṣpam || ❁ || ❁ || ❁ || ❁ || (fol. 46r7–9)

Colophon

iti vṛttaratnākare ṣaṣṭhodhyāya || ❁ || (fol. 45v8)

iti śrīmadvidvnmu(10)kuṭaratna śrīmadbhaṭṭarāmeśvarasūnunārāyaṇabhaṭṭaviracitāyāṃ vṛttaratnākaravyākhyāyāṃ prastārādhyāyaḥ ṣaṣṭhaḥ || ❁ || gaṃthaś ca samāptaḥ (11) || ❁ ||

nīlalohitatanu svaraśailabhūmitavikramasamā

sugatā surasāsuralikhitam idaṃ vṛttaratnākaranāmakaṃ chaṃdaḥ || śubham bhūyāt || śrī | (fol. 46r9–11)

Microfilm Details

Reel No. A 355/23

Date of Filming 19-05-1972

Exposures 47

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 22-08-2005

Bibliography