A 355-25 Vṛttaratnākara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 355/25
Title: Vṛttaratnākara
Dimensions: 28.5 x 12 cm x 7 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 5/3129
Remarks:


Reel No. A 355-25 Inventory No. 89348

Title Vṛttaratnākara

Author Kedārabhaṭṭa

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.5 x 12.0 cm

Folios 7

Lines per Folio 6–9

Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: ra. nā. and rāma

Place of Deposit NAK

Accession No. 5/3129

Manuscript Features

Excerpts

Beginning

śrīpiṃgalanāgāya namaḥ || ||

sukhasaṃtānasiddhyarthaṃ natvā brahmācyutārcitaṃ ||

gaurīvināyakopetaṃ śaṃkaraṃ [[ lokaśaṃkaraṃ ]] 1

vedārthaśaivaśāstrajñaḥ (2) padyekobhūd dvijottamaḥ ||

tasya puatrausti (!) kedāraḥ śivapādārcane rataḥ || 2 |

tenedaṃ kriyate chaṃdo lakṣayalakṣaṇasaṃyutaṃ ||

vṛttaratnākaram nāma bā(3)lānāṃ sukhasiddhaye 3

piṃgalādibhir ācāyair yad uktaṃ laukikaṃ dvidhā |

mātrāvarṇavibhedena chaṃdas tad iha kathyate 4 (fol. 1r1–3)

End

saṃkhyaivaddhiguṇaikonā sadbhir adhvāprakī(4)rtitaḥ |

vṛttasyāṃgulikīvyāptim adhaḥ kuryāt tathāṃgulim iti 9

vaṃśe bhūt kaśyapasya prakaṭaguṇagaṇa śaivasiddhāṃtavettā

vipraḥ padye(5)kanāmā vimalataramatir vedaśāstrārthavettā |

kedāras tasya sūtuḥ śivaca(!)ṇayugārādhanaikāgracittaś

chaṃdas te nābhirāmaṃ praviracitam i(6)daṃ vṛttaratnākarākhyaṃ || 10 ||

(fol. 7r3–6)

Colophon

iti śrībhaṭṭakedāraviracitaṃ vṛttaratnākarākhyaṃ chaṃdaḥ samāptaṃ || || śrīviśveśvarasaṃnnidhau (7) śubhaṃ bhavatu || || (fol. 7r6–7)

Microfilm Details

Reel No. A 355/25

Date of Filming 19-05-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 23-08-2005

Bibliography