A 355-4 Chandoratna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 355/4
Title: Chandoratna
Dimensions: 27 x 9.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 5/3141
Remarks:


Reel No. A 355-4 Inventory No. 15107

Title Chandoratna

Remarks Ratneśvara Bhaṭṭācārya

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 9.5 cm

Folios 8

Lines per Folio 9

Foliation figures in upper left-hand and lower right-hand margin of the verso,

Place of Deposit NAK

Accession No. 5/3141

Manuscript Features

Stamp Nepal National Library

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ ||

dvijendravanditapadmālayaḥ, śaktyā samanvitaḥ ||

vedādyakṣaravikhyātaḥ sa (2) devo ʼstu mude mama || 1 ||

mātrāvṛttavibhedena chandoratnam idaṃ gurum ||

prītaye yadunāthasya cakre ratne(3)śvaraḥ kaviḥ || 2 ||

tatrādau laghuguruvicāraḥ || ekamātro laghu dvimātro dīrghaḥ || yathā saṃyogādyo (4) dīrghasvarayuto vinduvisargābhyāṃ sahito guruḥ pādāntasthavikalpena etad anyo laghur ekakalo gurur dvi(5)kalaḥ || (fol. 1v1–5)

End

lasita susitahāra hara ripubhūribhāra sakalabhuvanasāra kṛtadina yāminī ||

mahita mahimamūla parigata(3)kuṃjakūla coti dadukūlalīlāvrajra (!) gāminī ||

ghanākṣarī ||

kṛṣṇā ʼnugraha hetave varadhiyām ānandasaṃvṛddhaye ||

mātrā vṛ(4)ttavibhedaśuddhavimalaṃ śabdhārthasaṃdīpitaṃ ||

chandoratnam amandasundaram aho govindanāmāmṛtaiḥ

siktaṃ śiṣṭaviśi(5)ṣṭakāmajanakaṃ cakre kaviḥ svepsitam || (fol. 8v2–5)

Colophon

iti śrīratneśvarabhaṭṭācāryaviracitaṃ chandoratnaṃ saṃpūrṇam || || (fol. 8v5)

Microfilm Details

Reel No. A 355/4

Date of Filming 18-05-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 18-08-2005

Bibliography