A 355-5 Chandoratna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 355/5
Title: Chandoratna
Dimensions: 22.5 x 12 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 1/116
Remarks:


Reel No. A 355-5 Inventory No. 15105

Title Chandoratna

Author Ratneśvara Bahṭṭācārya

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.5 x 12 cm

Folios 8

Lines per Folio 9–12

Foliation figures in middle right-hand margin of the verso and śrī is in the middle left-hand margin of the verso

Scribe Brahmadeva

Date of Copying [NS] 829

Place of Deposit NAK

Accession No. 1/116

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

dvijendravanditapadmālayaḥ, śaktyā samanvitaḥ ||

vedādyakṣaravi(2)khyātaḥ sa devo ʼstu mude mama || 1 ||

mātrāvṛtavibhedena chandoratnam idaṃ śubhaṃ ||

prītaye ya(3)dunāthasya cakre ratneśvaraḥ kaviḥ || 2 ||

tatrādau laghuguruvicāraḥ || ekamātro laghur dvi(4)mātro dīrghaḥ || yathā saṃyogādyo dīrghasvarayuto vinduvisarggābhyāṃ sahito guruḥ pādā(5)ntago vikalpena etad anyo laghur ekakalo gurur dikalaḥ || (fol. 1v1–5)

End

ghanākṣarī ||

kṛṣṇā ʼnugrahahetave varadhiyām ānandasaṃvṛddhaye ||

mātrāvṛttavibhe(4)daśuddhavimalaṃ śabdhārthasaṃdīpitaṃ ||

chandoratnam amandasundaramaho govindanāmāmṛtai(5)ḥ

siktaṃ śiṣṭāviśiṣṭakāmajanakaṃ cakre kaviḥ svepsitam || (fol. 8v2–5)

Colophon

iti ratneśvarabahṭṭā(7)cāryyaviracitaṃ candoratnaṃ saṃpūrṇṇaṃ || || śrīkṛṣṇāya tubhyaṃ namaḥ || || samvat 829 (8) āṣāḍhakṛṣṇacaturthyāṃ vipraḥ śrībrahamadevovyalikhad idaṃ chandoratnapustakaṃ || || (fol. 8v6–8)

Microfilm Details

Reel No. A 355/5

Date of Filming 18-05-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 18-08-2005

Bibliography