A 355-6 Chandaḥśāstra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 355/6
Title: Chandaḥśāstra
Dimensions: 21.5 x 8.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 2/145
Remarks:

Reel No. A 355-6

Inventory No. 13427

Title Chandaḥśāstra

Remarks

Author Amṛtānanda

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.5 x 8.5 cm

Binding Hole

Folios 8

Lines per Folio 5–7

Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title: cha. mṛ.

Place of Deposit NAK

Accession No. 2/145

Manuscript Features

idañ chandaḥ pustakṃ gaurīdattasya and stamp is in exp.1

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||    ||

mayarasatajabhanalagasammita(2)m
bhramati vāṅmayaṃ jagati yasya |
sa jayati piṅgalanāgaḥ(3)
śivaprasādād viśuddhamatiḥ | 1 |

triguruṃ viddhi makāraṃ(4)
laghvādisammitaṃ yakārākhyam |
laghumadhyaman tu rephaṃ(5)
sakāramante guru nibaddhaṃ | 2 | (fol. 1v1–5)

End

anyatra rātamāṇḍavābhyām || śeṣapracita iti || [[ saptamodhyāyaḥ]] || 17 || atrānuktaṃ gāthā || dvikau (4) glau || miśrau ca || dhṛyaglāmiśrāḥ || vasavas trikāḥ || arddhe || saikeg || pratilomagu(5)ṇaṃ dvirlāghaṃ || tato jñekaṃ jahyāt ||dvir arddhe || rūpe śūnyaṃ || dviśūnye || tāvad arddhe tadgu(6)ṇitaṃ ||dvirdhyūnaṃ || tadantāṃ eko nedvā pare pūrṇaṃ pare pūrṇam iti ||    || 18 || (fol. 8r3–5)

Colophon

iti chānda[[si aṣṭamodhyāyaḥ | chānda]]saṃ saṃpūrṇaṃ || ❁ || oṃm anantāya viśvarūpāya namaḥ ||    || (fol. 8r7)

Microfilm Details

Reel No. A 355/6

Date of Filming 18-05-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 18-08-2005