A 355-7 Chandomañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 355/7
Title: Chandomañjarī
Dimensions: 22 x 7 cm x 37 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 1/1542
Remarks:


Reel No. A 355-7 Inventory No. 15098

Title Chandomañjarī

Author Kavi-Gaṃgādāsa

Subject Chandaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.0 x 7.0 cm

Folios 37

Lines per Folio 6

Foliation figures in middle right-hand margin of the verso and śrī is in the middle left-hand margin

Place of Deposit NAK

Accession No. 1/1542

Manuscript Features

Stamp Candrasaṃśera,

Excerpts

Beginning

❖ oṃ namo gaṇeśāya ||

devaṃ praṇamya gopālaṃ vaidyagopāladāsajaḥ |

saṃtoṣātanaya(2)ś chaṃdo gaṃgādāsas tanotyadaḥ ||

santi yadyapi bhūyāṃsas chaṃdo granthā manīṣiṇāṃ |

tathāpi (3) sāram ākṛṣya lavakārtho (!) manodyamaḥ || (fol. 1v1–3)

End

sarggaiḥ ṣoḍaśabhiḥ samujjvalapa(6)dair navyārthabhavyāśayair

enākāri tad acyutasya caritaṃ kāvyaṃ kaviprītidaṃ ||

kaṃsāreḥ śatakaṃ (1) dineśaśatakadvaṃdvañ ca tasyās tvasau

gaṃgādāsakaveḥ śrutau kutukināṃ śrīchandasāṃ mañjarī || || (fol.36v5–37r1)

Colophon

iti chaṃdomañjaryyāṃ gadyaprabhedonāma ṣaṣṭhaḥ sarggaḥ || || || śrīviṣṇuprīti (!) ||

(3)yādṛṣṭaṃ sthathā likhitaṃmama doṣo na dīyate

yadi śurddhaṃ aśurddhaṃ vā śodhayaṃ paṇḍitaṃ sadā || (!) (fol. 37r2–3)

Microfilm Details

Reel No. A 355/7

Date of Filming 18-05-1972

Exposures 38

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 18-08-2005

Bibliography