A 356-11 Śrutabodha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 356/11
Title: Śrutabodha
Dimensions: 27.5 x 9.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 5/3133
Remarks:


Reel No. A 356-11

Inventory No.: 69097

Title Śrutabodha

Author Kālidāsa

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 9.5 cm

Folios 5

Lines per Folio 7

Foliation figures in the upper left-hand margin of the verso under the abbreviation śru. and lower right-hand margin of the verso under the word guruḥ

Place of Deposit NAK

Accession No. 5/3133

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

chandasāṃ lakṣaṇaṃ yena śrutamātreṇa buddhyate

tam ahaṃ racayiṣyāmi śrutabodham avi(2)staram 1

saṃyuktādyaṃ dīrghaṃ

sānusvāraṃ visargasaṃmiśram

vijñeyam akṣaraṃ guru-

pādāṃtasthaṃ vikalpena 2

(3) ādimadhyāvasāneṣu bhajasā yānti gauravam

yaratā lāghavaṃ yānti manau tu gurulāghavam 3

yasyāḥ pā(4)de prathame

dvādaśamātrās tathā tṛtīye pi

aṣṭādaśadvitīye

caturthake pañcadaśa sāryyā 4 (fol. 1v1–4)

End

catvāro yatra varṇāḥ pratham (!) alaghavaḥ ṣaṣṭyāḥ (!) saptago pi

dvau tāvat ṣoḍaśādyau mṛga(6)madamudite ṣoḍaśāntyau tathāntyau

rabhāstaṃbhorukānte munimunimunibhir dṛśyate ced virāmo

bāle cādyaiḥ kavīndraiḥ sutanu nigaditā sragdharā sā prasiddhā 42 (fol. 4v5–6)

Colophon

iti śrīkavicakravartikālidāsaviracitaṃ śrutabodhanāmachaṃda(5r1)sāṃ lakṣaṇaṃ sampūrṇam śubham (fol. 4v6-5r1)

Microfilm Details

Reel No. A 356/11

Date of Filming 19-05-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 21-06-2005

Bibliography